________________
અનુક્રમણિકા
પ્રકાશકીય પુરોવચન
ઉપાધ્યાય ભુવનચન્દ્ર સંપાદકીય
સંપાદકો પૂર્વાવલોકન - ગુત્ત-પડિલેહ કનુભાઈ જાની ભૂમિકા
સંપાદકો ૧. સામાન્ય અવલોકન ૨. નિર્ગસ્થ સ્તુતિ-સ્તવ-સ્તોત્રોનાં સ્રોત ૩. અપભ્રંશ સ્તુતિઓ
૪. નિર્ગસ્થ સંસ્કૃત સ્તવ-સ્તુતિ-સ્તોત્રાનાં કર્તાઓ श्री बृहन्निग्रन्थ-स्तुति-मणि-मञ्जूषा प्राचीनार्धमागधी-प्राकृत-स्तुति-स्तव-स्तोत्राणि
१. श्री नमस्कारमंगलं २. श्री मंगलपाठः ३. सूत्रकृतांग अंतर्गत 'श्रीज्ञातृपुत्रवर्धमानस्तवः' ४. श्री नमोऽस्तुस्तवः
५. श्री चतुर्विंशतिस्तवः (चउव्वीसंत्थवो) महाराष्ट्री-शौरसेनीप्राकृत स्तुति-स्तव-स्तोत्राणि
१. श्रीदेववाचककृतश्रीनन्दिसूत्रस्थ स्तुतिमंगलम्' २. श्रीनागेन्द्रकुलीन-विमलसूरिप्रणीत-पउमचरियस्थितं 'श्रीचतुर्विंशतिस्तुतिमंगलम्' ३. श्रीपउमचरिय-अंतर्गता रावणकथिता 'श्रीअष्टापदस्थचतुर्विंशतिजिनप्रतिमास्तुतिः'