________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
१५३
त्वं जिनः कामजिज्जेता त्वमर्हन्नरिहाऽरहाः । धर्मध्वजो धर्मपतिः कर्मारातिनिशुम्भनः ॥ ११ ॥ त्वं ह भव्याब्जिनीबन्धुस्त्वं हविभुक्त्वमध्वरः । त्वं मखाङ्गं मखज्येष्ठस्त्वं होता हव्यमेव च ॥ १२ ॥ यज्वाज्यं च त्वमिज्या च पुण्यो गण्यो गुणाकरः । त्वमपारिरपारश्च त्वममध्योऽपि मध्यमः ॥ १३ ॥ उत्तमोऽनुत्तरो ज्येष्ठो गरिष्ठः स्थेष्ठ एव च । त्वमणीयान् महीयांश्च स्थवीयान् गरिमास्पदम् ॥ १४ ॥ महान् महीयतो मह्यो भूष्णुः स्थास्तुरनश्वरः । जित्वरोऽनित्वरो नित्यः शिवः शान्तो भवान्तकः ॥ १५ ॥ त्वं हि ब्रह्मविदां ध्येयस्त्वं हि ब्रह्मप्रदेश्वरः । त्वां नाममालया देवमित्यभिष्टुमहे वयम् ॥ १६ ॥ अष्टोत्तरशतं नाम्नामित्यनुध्याय चेतसा । त्वामीडे नीडमीडानां प्रातिहार्याष्टकप्रभुम् ॥ १७ ॥ तवायं प्रचलच्छाखस्तुङ्गोऽशोकमहाध्रिपः । स्वच्छायासंश्रितान् पाति त्वत्तः शिक्षामिवाश्रितः ॥ १८ ॥ तवामी चामरव्रता यक्षरुत्क्षिप्य वीजिताः । निघुनन्तीव निर्व्याजमागोगोमक्षिका नृणाम् ॥ १९ ॥ त्वामापतन्ति परितः सुमनोऽञ्जलयो दिवः । तुष्टया स्वर्गलक्ष्म्येव मुक्ता हर्षाश्रुबिन्दवः ॥ २० ॥ छत्रत्रितयमाभाति सूच्छ्रितं जिन तावकम् । मुक्तालम्बनविभ्राजि लक्ष्याः क्रीडास्थलायितम् ॥ २१ ॥ तव हर्यासनं भाति विश्वभर्तुर्भवद्भरम् । कृतयत्नैरिवोद्वोढुं न्यग्भूयोढं मृगाधिपैः ॥ २२ ॥ तव देहप्रभोत्सपैरिदमाक्रम्यते सदः । पुण्याभिषेकसम्भार लम्भयद्भिरिवामितः ॥ २३ ॥