SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि अवधूय चलां लक्ष्मीं निर्धूय स्नेहबन्धनम् । धनं रज इवोद्धूय मुक्त्या संगंस्यते भवान् ॥ १२ ॥ राज्यलक्ष्म्याः परिम्लानिं मुक्तिलक्ष्म्याः परां मुदम् । प्रव्यञ्जयंस्तपोलक्ष्म्यामासजस्त्वं विना रतेः ॥ १३ ॥ राज्यश्रियां विरक्तोऽसि संरक्तोऽसि तपः श्रियाम् । मुक्तिश्रियां च सोत्कण्ठो गतैवं ते विरागता ॥ १४ ॥ ज्ञात्वा हेयमुपेयं च हित्वा हेयमिवाखिलम् । उपादेयमुपादित्सोः कथं ते समदर्शिता ॥ १५ ॥ पराधीनं सुखं हित्वा सुखं स्वाधीनमीप्सतः । त्यक्त्वाल्पां विपुलां चद्धिं वाञ्छतो विरतिः क्व ते ॥ १६ ॥ आमनन्त्यात्मविज्ञानं योगिनां हृदयं परम् । कीदृक् तवात्मविज्ञानमात्मवत्पश्यतः परान् ॥ १७ ॥ तथा परिचरन्त्ये यथापूर्वं सुरासुराः । त्वामुपास्ते च गूढं श्रीः कुतस्त्यस्ते तपःस्मयः ॥ १८ ॥ नैस्संगीमास्थितश्चर्यां सुखानुशयमप्यहन् । सुखीति कृतिभिर्देव त्वं तथाप्यभिलप्यसे ॥ १९ ॥ ज्ञानशक्तित्रयीमूवा बिभित्सोः कर्मसाधनम् । जिगीषुवृत्तमद्यापि तपोराज्ये तवास्त्यदः ॥ २० ॥ मोहान्धतमसध्वंसे बोधितां ज्ञानदीपिकाम् । त्वमादायचरो नैव क्लेशापातेऽवसीदसि ॥ २१ ॥ भट्टारकबरीभृष्टिः कर्मणोऽष्टतयस्य या । तां प्रति प्रज्वलत्येषा त्वद्ध्यानाग्निशिखोच्छिखा ॥ २२ ॥ दृष्टतत्त्ववरीवृष्टिः कर्माष्टकवनस्य या । तत्रोत्क्षिप्ता कुठारीयं रत्नत्रयमयी त्वया ॥ २३ ॥ ज्ञानवैराग्यसंपत्तिस्तवैषानन्यगोचरा । विमुक्तिसाधनायालं भक्तानां च भवोच्छिदे ॥ २४ ॥ इति स्वार्थां परार्थां च बोधसंपदमूर्जिताम् । दधतेऽपि नमस्तुभ्यं विरागाय गरीयसे ॥ २५ ॥ १५१
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy