________________
(३६) पञ्चस्तूपान्वयि-भगवज्जिनसेनविनिर्मिता श्रीआदिपुराणान्तर्गता 'श्रीशताष्टोत्तरनामा ऋषभजिनस्तुतिः'
(प्रायः ईस्वी ८२५-८३०)
__ (अनुष्टुभ् ) जगत्स्स्रष्टारमीशानमभीष्टफलदायिनम् । त्वामनिष्टविघाताय समभिष्टुमहे वयम् ॥ १ ॥ गुणास्ते गणनातीताः स्तूयन्तेऽस्मद्विधैः कथम् । भक्त्या तथापि तव्याजात्तन्मः प्रोन्नतिमात्मनः ॥ २ ॥ बहिरन्तमलापायात् स्फुरन्तीश गुणास्तव । घनोपरोधनिर्मुक्तमूर्तेरिव रवेः कराः ॥ ३ ॥ त्रिलोकपावनी पुण्यां जैनी श्रुतिमिवामलाम् । प्रव्रज्यां दधते तुभ्यं नमः सार्वाय शंभवे ॥ ४ ॥ विध्यापितजगत्तापा जगतामेकपावनी । स्वधुनीव पुनीयान्नो दीक्षेयं पारमेश्वरी ॥ ५ ॥ सु वर्णा रुचिरा हृद्या रत्नैर्दीप्रैरलंकृता । रैधारेवाभिनिष्क्रान्तिः यौष्माकीया धिनोति नः ॥ ६ ॥ मुक्तावुत्तिष्ठमानस्त्वं तत्कालोपनतैः सितैः । प्रबुद्धः परिणामैः प्राक् पश्चाल्लौकान्तिकामरैः ॥ ७ ॥ परिनिष्क्रमणे योऽयमभिप्रायो जगत्सृजः । स ते यतः स्वतो जातः स्वयं बुद्धोऽस्यतो मुनेः ॥ ८ ॥ राज्यलक्ष्मीमसंभोग्यामाकलय्य चलामिमाम् । क्लेशहानाय निर्वाणदीक्षां त्वं प्रत्यपद्यथाः ॥ ९ ॥ स्नेहालानकमुन्मूल्य विशतोऽद्य वनं तव । न कश्चित् प्रतिरोधो ऽभून्मदान्धस्येव दन्तिनः ॥ १० ॥ स्वप्नसंभोगनिर्भासा भोगाः संपत्प्रणश्वरी । जीवितं चलमित्याधास्त्वं मनः शाश्वते पथि ॥ ११ ॥