________________
१४८
बृहद्- -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
देहदन्तप्रभाक्रान्तकुन्दपुष्पत्विषे नमः । पुष्पदन्ताय तीर्थस्य नवमस्य विधायिने ॥ ११ ॥
शुचिशीतलतीर्थस्य जन्तुसंतापनोदिनः । दशमस्य नमः कर्त्रे शीतलायापथाशिने ॥ १२ ॥
तीर्थं व्युच्छिन्नमुद्भाव्य भव्यानामाजवञ्जवम् । चिच्छेदैकादशो योऽर्हस्तस्मै श्रीश्रेयसे नमः ॥ १३ ॥
कुतीर्थध्वान्तमुद्धूय द्वादशं तीर्थमुज्जवलम् । नमस्कृतवते भर्त्रे वासुपूज्यविवस्वते ॥ १४ ॥
विमलाय नमस्तस्मै यः कापथमलाविलम् । त्रयोदशेन तीर्थेन चकार विमलं जगत् ॥ १५ ॥
तस्मै नमः कुसिद्धान्ततमोभेदन भास्वते । चतुर्दशस्य तीर्थस्य यः कर्त्ताऽनन्तजिज्जिनः ॥ १६ ॥
अधर्मपथपातालपतदुद्धरणक्षमम् ।
कर्त्रे पञ्चदशं तीर्थं धर्माय मुनये नमः ॥ १७ ॥
सृष्ट्रे षोडशतीर्थस्य कृतनानेतिशान्तये । चक्रेशाय जिनेशाय नमः शान्ताय शान्तये ॥ १८ ॥
येन सप्तदशं तीर्थं प्रावर्त्ति पृथुकीर्त्तिना । तस्मै कुन्थुजिनेन्द्राय नमः प्राक्चक्रवर्त्तिने ॥ १९ ॥
नमोऽष्टादशतीर्थाय प्राणिनामिष्टकारिणे । चक्रपाणिजिनवराय निरस्तदुरितारये ॥ २० ॥
तीर्थेनैकोनविंशेन स्थापितस्थिरकीर्त्तये । नमो मोहमहामल्लमाथिमल्लाय मल्लये ॥ २१ ॥
स्वं विंशतितमं तीर्थं कृत्वेशो मुनिसुव्रतः । अतारयत् भवाल्लोकं यस्तस्मै सततं नमः ॥ २२ ॥
नमये मुनिमुख्याय नमितान्तर्वहिर्द्विषे । एकविंशस्य तीर्थस्य कृताभिव्यक्तये नमः ॥ २३ ॥