________________
(३१) श्रीमद्-भद्रकीर्तिविरचिता 'श्रीमथुरास्तूपसमीपस्तुतिः'
(प्रायः ईस्वी, ७७०)
(अनुष्टुभ्)
नम्राखण्डल-सन्मौलि-अस्त-मन्दार-दामभिः । यस्यार्चितं क्रमाभ्भोजं भ्राजिते तं जिनं स्तुवे ॥ १ ॥ यथोपहास्यतां याति तितीर्घः सरितां पतिं । दोर्ध्यामहं तथा जिष्णो जिनानन्त-गुण-स्तुतौ ॥ २ ॥ तथाऽपि भक्तितः किञ्चिद्वक्ष्येऽहं गुण-कीर्तनं क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा ॥ ३ ॥ नमस्तुभ्यं जिनेशाय मोहराज-बलच्छिदे । निःशेष-जन्तु-संतान-संशयच्छेदि संविदे ॥ ४ ॥ नमस्तुभ्यं भवाम्भोधि-निमज्जज्जन्तु-तारिणे । दुर्गापवर्ग-सन्मार्ग-स्वर्ग-संसर्ग-कारिणे ॥ ५ ॥ नमस्तुभ्यं मनोमल्ल-ध्वंसकाय महीयसे । द्वेषद्विप-महाकुम्भ-विपाटन-पटीयसे ॥ ६ ॥ धन्यास्ते यैर्जिनाधीश ददृशे त्वन्मुखाम्बुजं । मोक्षमार्गं दिशत्साक्षात्द्रव्यानां स्फार-दृष्टिभिः ॥ ७ ॥ न मया माया-विनिर्मुक्तः शंके दृष्टः पुरा भवान् । विनाऽऽपदां पदं जातो भूयो भूयो भवार्णवे ॥ ८ ॥ दृष्टोऽथवा तथा भक्तिर्नो वा जाता कदाचन । तवोपरि ममात्यर्थं दुर्भाग्यस्य दुरात्मनः ॥ ९ ॥ साम्प्रतं दैव-योगान्मे त्वया सार्द्धं गुणावहः । योगोऽजनि जनानन्त-दुर्लभो भव-सागरे ॥ १० ॥ दयां कुरु तथा नाथ भवानि न भवे यथा । नोपेक्षन्ते क्षमाः क्षीणं यतो मोक्षश्रयाश्रितं ॥ ११ ॥