SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (३०) श्रीमद्-भद्रकीर्तिसूरिप्रणीता 'श्रीअरिष्टनेमिजिनस्तुतिः' (ईस्वी, ८००-८२५) (स्रग्धरावृत्तम्) राज्यं राजमती च त्रिदशशशिमुखीगर्वसर्वंकषां यः, प्रेमस्थामाऽभिरामां शिवपदरसिकः शैवकश्रीवुवूर्षु : । त्यक्त्वाच्चोहामधामा सजलजलधरश्यामलस्निग्धकायच्छायः पायादपायादुरुदुरितवनच्छेदनेमिः सुनेमिः ॥ १ ॥ दातारो मुक्तिलक्ष्मी मदमदनमुखद्वेषिणः सूदितारस्त्रातारः पापपङ्कात्रिभुवनजनतां स्वश्रिया भासितारः । स्रष्टारः सद्विधीनां निरुपमपरमज्योतिषां वेदितारः, शास्तारः शस्तलोकान्सुगतिपथरथं पान्तु वस्तीर्थनाथाः ॥ २ ॥ पीयूषौपम्यरम्यां शुचिपदपदवीं यस्य माधुर्यधुर्यां, पायं पायं व्यपायं भुवि विबुधजनाः श्रोत्रपात्रैः पवित्रैः । जायन्ते जाड्यमुक्ता विगतमृतिरुजः शाश्वतानन्दमग्नाः,, सोऽयं श्रीधाम कामं जयति जिनवचः क्षीरनीराब्धिनाथः ॥ ३ ॥ या पूर्वं विप्रपत्नी सुविहितविहितप्रौढदानप्रभावप्रोन्मीलन्पुण्यपूरैरमरमहिमा शिश्रिये स्वर्गिवारम् । सा श्रीमन्नेमिनाथप्रभुपदकमलोत्सङ्गश्रृङ्गारभृङ्गी, विश्वाऽम्बा वः श्रियेऽम्बा विपदुदधिपतहत्तहस्ताऽवलम्बा ॥ ४ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy