________________
(१६) सम्भवतः श्रीजटासिंहनन्दीकृतं 'श्रीशांतिजिनाष्टकम्
(ईस्वीसप्तमीशताब्द्या: मध्यभागः प्रायः)
(शार्दूलविक्रीडितम्)
न स्नेहाच्छरणं प्रयान्ति भगवन्पादद्वयं ते प्रजाः । हेतुस्तत्र विचित्रदुःखनिचयः संसारघोरार्णवः ॥ अत्यन्तस्फुरदुग्ररश्मिनिकख्याकीर्णभूमण्डलो । ग्रैष्मः कारयतीन्दुपादसलिलच्छायानुरागं रविः ॥ १ ॥ क्रुद्धाशीविषदष्टदुर्जयविषज्वालावलीविक्रमो । विद्याभेषजमन्त्रतोयहवनैर्याति प्रशान्तिं यथा ॥ तद्वत्ते चरणारुणाम्बुजयुगस्तोत्रोन्मुखानां नृणाम् । विघ्नाः कायविनायकाश्च सहसा शाम्यन्त्यहो विस्मयः ॥ २ ॥ संतप्तोत्तमकाञ्चनक्षितिधरश्रीस्पद्धिगौरद्युतेः । पुंसां त्वच्चरणप्रणामकरणात्पीडाः प्रयान्ति क्षयं ॥ उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता । नानादेहिविलोचनद्युतिहरा शीघ्रं यथा शर्वरी ॥ ३ ॥ त्रैलोक्येश्वरभङ्गलब्धविजयादत्यन्तरौद्रात्मकान् । नानाजन्मशतान्तरेषु पुरतो जीवस्य संसारिणः ॥ को वा प्रस्खलतीह केन विधिना कालोनदावानलान्न स्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम् ॥ ४ ॥ लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते विभो । नानारत्नपिनद्धदण्डरुचिरश्वेतातपत्रत्रयः ॥ त्वत्पादद्वयपूतगीतरवतः शीघ्रं दवत्यामयाः । दर्पाध्मातमृगेन्द्रभीमनिनदाद्वन्या यथा कुञ्जरा ॥ ५ ॥ दिव्यस्त्रीनयनाभिरामविपुलश्रीमेरुचूडामणे । भास्वबालदिवाकरद्युतिहर प्राणीष्टभामण्डल ॥ अव्याबाधमचिन्त्यसारमतुलं त्यक्तोपमं शाश्वतं । सौख्यं त्वच्चरणारविन्दयुगलस्तुत्यैव संप्राप्यते ॥ ६ ॥