________________
(१५)
संभवतः पूज्यपाददेवनन्दीकारिता 'श्रीचारित्रगुणस्तुतिः'
(ईस्वी सप्तमशताब्द्या: तृतीयश्चरण: प्राय:) (शार्दूलविक्रीडितम्)
येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहाराङ्गदान् । भास्वन्मौलिमणिप्रभाप्रविसरोत्तुंगोत्तमाङ्गान्नतान् ॥ स्वेषां पादपयोरुहेषु मुनयश्चकुः प्रकामं सदा । वंदे पञ्चतयं तमद्य निगदन्नाचारमभ्यर्चितम् ॥ १ ॥
अर्थव्यञ्जनतद्द्वयाविकलता कालोपधाप्रश्रयाः । स्वाचार्याद्यनपण्हवो बहुमतिश्चेत्यष्टधा व्याहृतम् ॥ श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कर्त्रीऽजसा । ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धूतये कर्मणाम् ॥ २ ॥
शङ्कादृष्टिविमोहकाङ्क्षणविधिव्यावृत्तिसन्नद्धतां । वात्सल्यं विचिकित्सनादुपरतिं धर्मोपबृंहक्रियाम् ॥ शक्त्या शासनदीपनं हितपथाद् भ्रष्टस्य संस्थापनम् । वन्दे दर्शनगोचरं सुचरितं मूर्ध्ना नमन्नादरात् ॥ ३ ॥ एकान्ते शयनोपवेशनकृतिः संतापनं तानवम् । संख्यावृत्तिनिबन्धनामनशनं विष्वाणमर्द्धादरम् ॥ त्यागं चेन्द्रियदन्तिनो मदयतः स्वादो रसस्यानिशम् । षोढा बाह्यमहं स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः ॥ ४ ॥ स्वाध्यायः शुभकर्मणश्च्युतवतः सम्प्रत्यवस्थापनम् । ध्यानं व्यापृतिरामयाविनि गुरौ वृद्धे च बाले यतौ ॥ कायोत्सर्जनसत्क्रिया विनय इत्येवं तपः षड्विधं । वन्देऽभ्यन्तरमन्तरङ्गबलवद्विद्वेषिविध्वंसनम् ॥ ५ ॥ सम्यग्ज्ञानविलोचनस्य दधतः श्रद्धानमर्हन्मते । वीर्यस्याविनिगूहनेन तपसि स्वस्य प्रयत्नाद्यतेः ॥ या वृत्तिस्तरणीव नौरविवरा लघ्वी भवोदन्वतो । वीर्याचारमहं तमूर्जितगुणं वन्दे सतामर्चितम् ॥ ६ ॥