________________
संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि
उत्साहशौण्डीर्यविधानगुर्वी
मूढा जगद्व्यष्टिकरी प्रतिज्ञा । अनन्तमेकं युगपत्त्रिकालं
शब्दादिभिर्निष्प्रतिघातवृत्तिः ॥ २१ ॥
दुरापमाप्तं यदचिन्त्यभूति
ज्ञानं त्वया जन्मजरान्तकर्तृ । तेनासि लोकानभिभूय सर्वान्
सर्वज्ञ ! लोकोत्तमतामुपेतः ॥ २२ ॥
अन्ये जगत्संकथिकाविदग्धाः
सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः ।
यथार्थनामा तु तवैव वीर !
सर्वज्ञता सत्यमिदं न रागः ॥ २३ ॥ ( उपेन्द्रवज्रा )
रविः पयोदोदररुद्धरश्मिः
भवानुदारातिशयप्रवादः
प्रबुद्धहासैरनुमीयते ज्ञैः ।
प्रणेतृवीर्यौच्छिखरप्रयत्नैः ॥ २४ ॥
(इन्द्रवज्रा )
नाथ ! त्वया देशितसत्पथस्था:
स्त्रीचेतसोऽप्याशु जयन्ति मोहम् ।
नैवान्यथा शीघ्रगतिर्यथा गां
प्राचीं यियासुर्विपरीतयायी ॥ २५ ॥
( उपजातिः )
अपेतगुह्यावचनीयशाठ्यं
सत्त्वानुकम्पासकलप्रतिज्ञम् ।
सच्छासनं ते त्वमिवाप्रधृष्यम् ॥ २६ ॥
शमाभिजातार्थमनर्थघाति
५७