________________
३४
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
तह य उवज्झायाणं साहूणं झाणजोगनिरयाणं । तवसो(सु)सियसरीराणं सिद्धिवहूसंगमपराणं ॥ १२ ॥ सुदेवया वि पंकय - पुत्थय मणिरयणभूसियकराए । वेयावच्चगराण य समुद्धुओ मे इमो धूओ ॥ १३ ॥
एवं अभित्या मो (मे) भावसुगंधेण परमधुवेण । तित्थयरसिद्ध मुहा सव्वे वि कुणन्तु भवविरहं ॥ १४ ॥