________________
श्रीवीरस्तुत्यधिकारः
सूत्रकृताङ्गेभाषानुवादसहिते षष्ठमध्ययने गाथा २३ शास्त्रकार बतलाते हैं) इसी तरह ऋषियों में श्रीमान् वर्धमान स्वामी श्रेष्ठ हैं ॥२२॥
दाणाण सेढे अभयप्पयाणं, सच्चेसु वा अणवज्जं वयंति । तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते
॥२३॥ छाया - दानानां श्रेष्ठमभयप्रदान, सत्येष वानवधं वदन्ति ।
तपस्सवोत्तमं ब्रह्मचर्य, लोकोत्तमः श्रमणो ज्ञातपुत्रः ॥ अन्वयार्थ - (दाणाण) दानों में (अभयप्पयाणं सेट्ट) अभयदान श्रेष्ठ है (सच्चेसु) और सत्य में (अणवज) जिसमें किसी को पीड़ा न हो वह सत्य श्रेष्ठ है (तवेसु) तप में (बंभचेरं उत्तम) ब्रह्मचर्य उत्तम है (समणे नायपुत्ते लोगुत्तमे) और लोक में उत्तम श्रमण ज्ञातपुत्र भगवान् महावीर स्वामी है।
भावार्थ- दानों में अभयदान श्रेष्ठ है, सत्य में वह सत्य श्रेष्ठ है, जिससे किसी को पीड़ा न हो तथा तप में ब्रह्मचर्य उत्तम है एवं लोक में ज्ञातपुत्र भगवान् महावीर स्वामी उत्तम हैं।
टीका - तथा स्वपरानुग्रहार्थमर्थिने दीयत इति दानमनेकधा, तेषां मध्ये जीवानां जीवितार्थिनां त्राणकारित्वादभयप्रदानं श्रेष्ठं तदुक्तम्"दीयते म्रियमाणच्य, कोटिं जीवितमेव वा । धनकोटिं न गृह्णीयान्, सर्वा जीवितुमिच्छति ||१||"
___ इति, गोपालाङ्गनादीनां दृष्टान्तद्वारेणार्थो बुद्धौ सुखेनारोहतीत्यतः अभयप्रदानप्राधान्यख्यापनार्थं कथानकमिदंवसन्तपरे नगरे अरिदमनो नाम राजा, स च कदाचिच्चतर्वधसमेतो वातायनस्थः क्रीडायमानस्तिष्ठति. तेन कद रक्तकणवीरकृतमुण्डमालो रक्तपरिधानो रक्तचन्दनोपलिप्तश्च प्रहतवध्यडिण्डिमो राजमार्गेण नीयमानः सपत्नीकेन दृष्टः, दृष्ट्वा च ताभिः पृष्टं-किमनेनाकारीति !, तासामेकेन राजपूरुषेणाऽऽवेदितं यथा- परद्रव्यापहारेण राजविरुद्धमिति, तत एकया राजा विज्ञप्तो यथा- यो भवता मम प्राग् वरः प्रतिपन्नः सोऽधुना दीयतां येनाहमस्योपकरोमि किञ्चित्, राज्ञाऽपि प्रतिपन्न, ततस्तया स्नानादिपुरःसरमलङ्कारेणालङ्कृतो दीनारसहस्रव्ययेन पञ्चविधान् शब्दादीन् विषयानेकमहः प्रापितः, पुनद्वितीययाऽपि तथैव द्वितीयमहो दीनारशतसहस्रव्ययेन लालितः, ततस्तृतीयया तृतीयमहो दीनारकोटिव्ययेन सत्कारितः, चतुर्थ्या तु राजानुमत्या मरणाद्रक्षितः अभयप्रदानेन, ततोऽसावन्याभिर्हसिता नास्य त्वया किञ्चद्दत्तमिति, तदेवं तासां परस्परबहूपकारविषये विवादे, राज्ञाऽसावेव चौरः समाहूय पृष्टो- यथा केन तव बहूपकृतमिति, तेनाप्यभाणि यथान मया मरणमहाभयभीतेन किञ्चित् स्नानादिकं सुखं व्यज्ञायीति, अभयप्रदानाकर्णनेन पुनर्जन्मानमिवात्मानमवैमीति, अतः सर्वदानानामभयप्रदानं श्रेष्ठमिति स्थितम् । तथा सत्येषु च वाक्येषु यद् 'अनवद्यम्' अपापं परपीडानुत्पादकं तत् श्रेष्ठं वदन्ति, न पुनः परपीडोत्पादकं सत्यं, सद्भ्यो हितं सत्यमितिकृत्वा, तथा चोक्तम्"लोकेऽपि श्रूयते वादो, यथा सत्येन कौशिकः । पतितो वधयुक्तेन, नरके तीव्रवेदने ॥१॥"
अन्यच्च"तहेव काणं काणत्ति, पंडगं पंडगत्ति वा | वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वदे ||१||"
तपस्सु मध्ये यथैवोत्तमं नवविधब्रह्मगुप्त्युपेतं ब्रह्मचर्य प्रधानं भवति तथा सर्वलोकोत्तमरूपसम्पदा-सर्वातिशायिन्या शक्त्या क्षायिकज्ञानदर्शनाभ्यां शीलेन च 'ज्ञातपुत्रो' भगवान् श्रमणः प्रधान इति ॥२३॥ किञ्च
टीकार्थ - अपने तथा दूसरे के अनुग्रह के लिए जो याचक को दिया जाता है वह दान कहलाता है । वह अनेक प्रकार का होता है, उन दानों में जीवन की इच्छा रखनेवाले प्राणियों के रक्षा का कारण होने से अभयदान श्रेष्ठ है । कहा है
(दियते) अर्थात् मरते हुए प्राणी को करोडों का धन दिया जाय और दूसरी ओर जीवन दिया जाय तो वह
३५५