________________
सूत्रकृताङ्गेभाषानुवादसहिते प्रस्तावना
षोडशं श्रीगाथाध्ययनम् करनेवाला भिक्षु होता है । इस प्रकार पूर्व के अध्ययनों में जो अर्थ कहे गये हैं, वे इस अध्ययन में संक्षेप से कहे जाते हैं । इस सम्बन्ध से आये हए इस अध्ययन के उपक्रम आदि चार अनयोग द्वार में अर्थाधिकार सम्बन्ध कहकर अभी बता दिये गये हैं। नाम निष्पन्न निक्षेप में इस अध्ययन का नाम गाथा षोडशक है। यहां गाथा का निक्षेप बताने के लिए नियुक्तिकार कहते हैंणामंठयणागाहा दव्यगाहा य भावगाहा य । पोत्थगपत्तगलिहिया सा होई दव्यगाहा उ ॥१३७॥ नि। होति पुण भावगाहा सागारुवओगभावणिप्फन्ना । महुराभिहाणजुत्ता तेणं गाहत्ति णं विति ॥१३८॥ नि गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नोऽवि पज्जाओ ॥१३९॥ नि० पण्णरससु अज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिंडियवयणेणउत्थं गहेति तम्हा ततो गाहा॥१४०॥ नि सोलसमे अज्झयणे अणगारगुणाण यण्णणा भणिया । गाहासोलसणाम अज्झयणमिणं ववदिसंति॥१४१॥ निक
___टीका - तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्य-शरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथाजयति, णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुललियगयविक्कमो भगवं||१||
अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकत्याह-भावगाथा पनरिय भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्युच्यते, समस्तस्यापि च श्रुतस्य क्षायोपशमिकभावे व्यवस्थितत्वात्, तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते इति । पुनरपि तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः, गीयते-पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां ब्रुवते । णमिति वाक्यालङ्कारे एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाथीकृताः' पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्द:-"अनिबद्धं च यल्लोके, गाथेति तत्पण्डितैः प्रोक्तम्"। 'एषः' अनन्तरोक्तो गाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा-गीयतेऽसौ गायन्ति वा तामिति गाथीकृता वाऽर्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति । पिण्डितार्थग्राहित्वमधिकृत्याह-पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु सर्वेष्वपि य एव व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यस्माद् ग्रश्नात्येतदध्ययनं षोडशं 'ततः' पिण्डितार्थग्रथनानाथेत्युच्यत इति । 'तत्त्वभेदपर्यायैर्व्याख्ये'तिकृत्वा तत्त्वार्थमधिकृत्याह-षोडशाध्ययने अनगारा:-साधवस्तेषां गुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतो वर्णनाऽभिहिता उक्ताऽतो गाथाषोडशाभिधानमध्ययनमिदं 'व्यपदिशन्ति' प्रतिपादयन्ति ॥१३७-१४१॥ उक्तो नामनिष्पन्ननिक्षेपनियुक्त्यनुगमः, तदनन्तरं सूत्रस्पर्शिकनिर्युक्त्यनुगमस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्यवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
टीकार्थ - गाथा के नाम आदि चार निक्षेप होते हैं। इनमें सरल होने के कारण नाम और स्थापना को छोड़कर द्रव्यगाथा बतलाते हैं । ज्ञशरीर और भव्य शरीर से व्यतिरिक्त द्रव्यगाथा वह है जो पन्ने और पुस्तकों पर लिखी हुई है। जैसे "जयति" इत्यादि । अथवा पुस्तक और पन्नेपर लिखी हुई यह सोलह अध्ययनरूपा गाथा ही द्रव्यगाथा है। अब नियुक्तिकार भावगाथा के विषय में कहते हैं, क्षायोपशमिक भाव से निष्पन्न जो गाथा के प्रति साकारोपयोग है, वह भाव गाथा है क्योंकि सम्पूर्ण श्रुत क्षायोपशमिक भाव में ही माना जाता है । श्रुतरूप शास्त्र में अनाकारोपयोग संभव नहीं है, इसलिए साकारोपयोग को ही द्रव्यगाथा कहा है। फिर नियुक्तिकार गाथा का विशेषण बतलाते हैं-गाथा का उच्चारण कानों को प्रिय लगता है क्योंकि वह मधुर शब्दों से बनी होती है। 1. जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः । वीरो गलन्मदगजेन्द्रसुललितगतिविक्रमो भगवान् ।।१।।
६२५