________________
सूत्रकृताङ्गे भाषानुवादसहिते चतुर्दशमध्ययने गाथा ३
ग्रन्थाध्ययनम्
टीका - 'यथेति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टिपतन्ति - गच्छन्ति येनेति पत्रं - पक्षपुटं न विद्यते पत्रजातं पक्षोद्धवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्स्वनीडात् प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं'ति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाः पिशिताशिनः 'अव्यक्तगमं' गमनाभावे नंष्टुमसमर्थं 'हरेयुः ' चञ्च्वादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥२॥
टीकार्थ - यथा शब्द दृष्टान्त को बताने के लिए आया है। जिस प्रकार कोई पक्षी का बच्चा उड़ने लायक नहीं हुआ है क्योंकि जिससे पक्षी उड़ते उसे पक्ष कहते हैं, वे अभी उसको उत्पन्न नहीं हुए हैं, तथापि वह अपने घोसले से उड़कर दूसरी जगह जाने की इच्छा करता हुआ पक्ष उत्पन्न न होने के कारण उड़ नहीं सकता किन्तु झूठ ही इधर-उधर फड़फड़ करता है, उसे ढंक आदि माँसाहारी पक्षी माँस समझकर हर लेते हैं । वह उड़ने में असमर्थ होने के कारण कहीं छिप नहीं सकता, अतः उसे वे पक्षी अपने चोंच के द्वारा उठाकर ले जाते हैं और मार डालते हैं ॥२॥
-
एवं दृष्टान्तं प्रदर्श्य दान्तिकं प्रदर्शयितुमाह
इस प्रकार दृष्टान्त बताकर अब दान्त बताते हैं
एवं तु सेहंपि अपुट्ठधम्मं, निस्सारियं वुसिमं मन्नमाणा ।
दियस्स छायं व अपत्तजायं, हरिंसु णं पावधम्मा अगे
छाया -
एवन्तु शिष्यमप्यपुष्टधर्माणं, निःसारितं वश्यं मन्यमानाः । द्विजस्य शावमिवापत्रजातं हरेयुः पापधर्माणोऽनेके ॥
॥३॥
अन्वयार्थ - ( एवं तु) इसी तरह (अपुट्ठधम्मं) जो धर्म में अभी निपुण नहीं है (सेहंपि) ऐसे शिष्य को (निस्सारियं) गच्छ से निकले हुए देखकर (वुसिमं मन्नमाणा) उसे अपने वशीभूत समझते हुए (अणेगे पावधम्मा) बहुत से पाखण्डी ( अपत्तजायं दियस्स छायं व ) जिसको पक्ष उत्पन्न नहीं हुआ है ऐसे पक्षी के बच्चे की तरह (हरिंसु ) हर लेते हैं ।
भावार्थ - जैसे पक्ष रहित पक्षी के बच्चे को माँसाहारी पक्षी हर लेते हैं, उसी तरह धर्म में अनिपुण शिष्य को गच्छ से निकलकर अकेला विचरते हुए देखकर बहुत से पाखण्डी बहकाकर धर्म भ्रष्ट कर देते हैं ।
टीका - 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता ह त्वष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमभिनव - प्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निःसारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोक भयमस्माकं 'वश्यमित्येवं मन्यमानाः यदिवा 'वुसिम' न्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं 'द्विजशावमिव' पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायकलुषितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेके बहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि - पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा - युष्मद्दर्शने नाग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनादयश्चैवं विप्रलम्भयन्ति, तद्यथा - आयुष्मन् ! न भवन्तमन्तरेणास्माकं कश्चिदस्ति पोषकः पोष्यो वा त्वमेवास्माकं सर्वस्वं त्वया विना सर्वं शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन सद्धर्माच्च्यावयन्ति एवं राजादयोऽपि द्रष्टव्याः, तदेवमपुष्टधर्माणमेकाकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति ॥३॥
1. समाप्तावितिस्तेन न प्रथमा ।
५७५