SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे भाषानुवादसहिते अष्टममध्ययने प्रस्तावना श्री वीर्याधिकारः ॥ अथ अष्टमं श्रीवीर्याध्ययनं प्रारभ्यते ।। उक्तं सप्तममध्ययनं, साम्प्रतमष्टममारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने कुशीलास्तत्प्रतिपक्षभूताश्च सुशीलाः प्रतिपादिताः, तेषां च कुशीलत्वं सुशीलत्वं च संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायेदमध्ययनमुपदिश्यते, तदनेन संबंधेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा - बालबालपण्डितपण्डितवीर्यभेदात् त्रिविधमपि वीर्यं परिज्ञाय पण्डितवीर्ये यतितव्यमिति, नामनिष्पन्ने तु निक्षेपे वीर्याध्ययनं, वीर्यनिक्षेपाय निर्युक्तिकृदाह सातवाँ अध्ययन कहा गया, अब आठवाँ आरम्भ किया जाता है । इसका सातवें अध्ययन के साथ सम्बन्ध यह है - सातवें अध्ययन में कुशील (दुराचारी पतित ) साधु कहे गये हैं, तथा उनसे विपरीत सुशील (सदाचारी, उत्तम) साधु भी बताये गये हैं । इन दोनों प्रकार के साधुओं का क्रमशः कुशीलपना और सुशीलपना, संयमवीर्य्यान्तराय (संयम पालने में विघ्नरूप) कर्म के उदय से तथा क्षयोपशम से होता हैं । अर्थात् संयमवीर्य्यान्तराय कर्म के उदय से कुशीलपना होता है और उसके क्षयोपशम से सुशीलपना होता है) अत वीर्य्य (शक्ति) बताने के लिए यह अध्ययन कहा जाता है । इस अध्ययन के उपक्रम आदि चार अनुयोग द्वार कहने चाहिए । उसमें भी उपक्रम में रहा हुआ अर्थाधिकार (विषय) यह है - बाल (अविवेकी) बाल पण्डित ( यथाशक्ति सदाचारी) पण्डित (सम्पूर्ण संयमपालनेवाला उत्तम ) इन तीनों प्रकार के वीर्य्यवालों के प्रत्येक का वीर्य्य ( आत्मबल) जानकर पण्डित वीर्य्य में साधु को प्रयत्न करना चाहिए । यह विषय का उपक्रम (शुरूआत ) है । निक्षेप में इस अध्ययन का नाम वीर्य्य है । अब वीर्य्य का निक्षेप निर्युक्तिकार बताते हैं विरिए छक्कं दव्ये सच्चित्ताचित्तमीसगं चेव । दुपयचउप्पयअपयं एयं तिविहं तु सच्चित्तं ॥९९॥ निण टीका - वीर्ये नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्रापि नामस्थापने क्षुण्णे, द्रव्यवीर्यं द्विधाआगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा वीर्यं, सचित्तमपि द्विपदचतुष्पदापदभेदात्त्रिविधमेव, तत्र द्विपदानां अर्हच्चक्रवर्त्तिबलदेवादीनां यद्वीर्यं स्त्रीरत्नस्य वा यस्य वा यद्वीर्यं तदिह द्रव्यवीर्यत्वेन ग्राह्यं, तथा चतुष्पदानामश्वहस्तिरत्नादीनां सिंहव्याघ्रशरभादीनां वा परस्य वा यद्वोढव्ये धावने वा वीर्यं तदिति, तथाऽपदानां गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणाम इति ॥ ९१ ॥ अचित्तवीर्यप्रतिपादनायाह अच्चितं पुण विरियं आहारावरणपहरणादीसु । जह ओसहीण भणियं विरियं रसवीरियवियागो ॥९२॥ नि०। आवरणे कययादी चक्कादीयं च पहरणे होंति । खितंमि जंमि खेते कालं जं जंमि कालंमि ॥९३॥ नि० अचित्तद्रव्यवीर्यं त्वाहारावरणप्रहरणेषु यद्वीर्यं तदुच्यते, तत्राऽऽहारवीर्यं 'सद्यः प्राणकरा हृद्या, घृतपूर्णाः कफापहाः' इत्यादि, ओषधीनां च शल्योद्धरणसंरोहणविषापहारमेधाकरणादिकं रसवीर्यं, विपाकवीर्यं च यदुक्तं चिकित्साशास्त्रादौ तदिह ग्राह्यमिति तथा योनिप्राभृतकान्नानाविधं द्रव्यवीर्यं द्रष्टव्यमिति, तथा आवरणे कवचादीनां, प्रहरणे चक्रादीनां यद्भवति वीर्यं तदुच्यत इति । अधुना क्षेत्रकालवीर्यं गाथापश्चार्धेन दर्शयति-क्षेत्रवीर्यं तु देवकुर्वादिकं क्षेत्रमाश्रित्य सर्वाण्यपि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति भवन्ति, यद्वा दुर्गादिकं क्षेत्रमाश्रित्य कस्यचिद्वीर्योल्लासो भवति, यस्मिन्वा क्षेत्रे वीर्यं व्याख्यायते तत्क्षेत्रवीर्यमिति, एवं कालवीर्यमप्येकान्तसुषमादावायोज्यमिति, तथा चोक्तम् “वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते गुडश्चान्ते ||१|| " तथा "ग्रीष्मे तुल्यगुडां सुसैन्धवयुतां मेघावनदेऽम्बरे, तुल्यां शर्कच्या शरद्यमलया शुण्ठ्या तुषारागमे । ३९०
SR No.032700
Book TitleSutrakritanga Sutra Part 02
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy