SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ भाषान्तर प्रवचन निधषेः ३८५ पितृणां नेत्रपीडायै इष्टमात्रा भवन्तिते । दिव्यभाषाश्रवणतः येषां केषां तु तां तु ते परा " जायतेऽत्र दिव्यां बा ...' तः। ' च येद्वा विशेषेण न भाषा वाचयेत्पराम् अतो यत्नेन विबुधः यत्तो नौ पितृकर्मणि। दिव्यभापानधिकृतःभापयात्र स्वकीयया प्रयत्नेन न ... ... ... खिलाम् । तदिने वैदिकं शास्त्रं विशेषेयोपबृहयेत् ।। सोमोत्पत्तिं चेतिहासं चरणव्यूहसंज्ञिकाम् । तथा सत्य तपो वक्यं तद्विधाकशास्त्रका पुराणस्मृति जा ... ... द्विजन्मनाम् । भुक्तिकाले विशेषेण रक्षोघ्नं प्रथमं ततः ।। वैष्णवाः पावनाः श्रीकाः पैतृकाः पितृवल्लभाः । ताञ्छावयेद्विशेषेण घण्टानादं विशेषतः ॥ करतालं को शब्द उच्चै?पंच वर्जयेत् । गाधा(था)विशेषांस्तत्काले प्राकृयान्प्रवर्जयेत् लौकिका प्रकृताभापा पामरीया परोत्कटः । अपि साक्षाद्देवदेवगुणवृन्दसुबोधकाः।। प्रयत्नात्तदिनेदूरात् त्यक्तव्याः स्युहि वैदिकैः । वेदसाम्यं प्रकथितं वेदस्यैव महर्पिभिः।। नान्यस्य यस्यकस्यापि कल्पसूत्रादिकस्य च । एवं सति पुराणादेः तत्तु दूरत एव हि॥ तद्वाक्यानां तु मन्त्रत्वे यथाकाष्ठमृगस्य वै। मृगत्वव्यपदेशोऽयं तथैवेति हि निर्णयः।। एवं सति पुनस्तत्तद्भापाग्रन्थस्य वेदता । अतिपामरलोकोक्तिकल्पिता सातिगर्हिता तदुच्चारणतः सद्यः श्रवणाद्वा द्विजन्मनाम् । जातिभ्रंशो भवेन्नृणां वेदानहत्वदायकः॥ भाषान्तर प्रवचन निषेधः सर्वभापासु ले केऽस्मिन्पामरा वेदनिन्दकाः । वैदिकाख्या नाममात्राद्भापाग्रन्थकृतश्रमाः।। खभाषाग्रन्थविश्वासमात्रेणैव हि तान्यपि । वेदतान्तां वर्णयन्ति वेदमाहात्म्यश स्वेषामत्यन्तमूढास्ते वेदानधि कृतो हि ते। तेनैतान् ... ... त ... भापाग्रन्थजालकान् ।। वर्जयेच विशेषेण ते तथा गतबुद्धयः। न ब्राह्मणसमः कश्चिन्न तु वेदसमः परः।। अयमर्थस्सर्वशास्त्रसिद्धो ब्रह्मविदीरितः। ब्रा(ह्मणस्य च)शूद्रस्य 'तत्सत्कर्मार्थवादतः २५ : .
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy