SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०२ मार्कण्डेयस्मृतिः उष्णीषस्य प्रदानेन तदेव फलमुच्यते । दन्तकाष्ठप्रदानेन सौभाग्यं महदाप्नुयात् ।। मृत्तिकायाः प्रदानेन शुचिः सर्वत्र जायते। तथैवौषधदानेन रोगनाशमवाप्नुयात् ।। स्नानीयानि सुगन्धीनि दत्वासौभाग्यमाप्नुयात् । अनुलेपनदानेन रूपवानभिजायते ।। भाण्डादीनां प्रदानेन शंखादीनां प्रदानतः । पात्रं भवति कामानां यशसश्च न संशयः॥ शिबिकायाः प्रदानेन अग्निष्टोमफलं लभेत् । दासं कर्मकरं योधं दत्वा यादिन्द्रमन्दिरम् तरुणी रूपसम्पन्नां दासी यस्तु प्रयच्छति । सोऽप्सरो भिमुदा युक्तः क्रीडते नन्दने वने उष्ट्र वा गर्दभं वापि यः प्रयच्छति मानवः। अलकांसनमा(समवा)साद्य यक्षेन्द्रः सह मोदते ।। दानानामुत्तमं प्रोक्त प्रदानं तुरगस्य तु । बाडबायाः प्रदानं च तथा बहुफलप्रदम् ।। शुक्लं तुरङ्गमं दत्वा फलं दशगुणं भवेत् । तुरङ्गमं सपल्याकं सालंकारं प्रयच्छतः॥ पौण्डरीकफलं प्रोक्तं नात्र कार्या विचारणा । चतुर्भिः कुञ्जरैर्युक्त सर्वोपस्करशोभितम् रथं द्विजातये दत्वा राजसूयफलं लभेत् । सुपर्णकक्ष्यं मातङ्गदत्वा विप्राय भक्तितः ।। राजसूयाश्वमेधाभ्यां फलमाप्नोत्यसंशयः । प्रदाय करणिं सम्यगेतदेव फलं लभेत् ॥ यथोक्तविधिना दत्वा कपिलां कनकप्रभाम् । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।। वारुणं लोकमाप्नोति दत्वा च महिषी तथा । महिषस्य प्रदानेन वायुलोके महीयते ॥ वायुलोकमवाप्नोति प्रदानेन च पक्षिणाम् । मयूराणां शुकानां च शारिकाणां च वाग्मिनाम् ।। अनाथं ब्राह्मणं प्रेतं येन हन्ति द्विजातयः । पदे पदेऽश्वमेधस्य फलं विन्दन्ति तत्क्षणात् गुण(ड)दानफलं चापि प्राप्नुवन्ति पदे पदे । संस्कारार्थमनाथस्य यस्तु काष्ठं प्रदास्यति कायानि दीप्ति प्राकाम्यं संग्रामे लभते जयम् । अन्नदानफलं भूयः वरतन्तुमहर्षिणा ।। पुराप्रोक्तं सुभद्राय पृथग्भग्यन्तरेण वै । जाम्बूनदमयं दिव्यं विमानं सूर्यसंनिभम् ।। दिव्याप्सरोभिः संपूर्णमन्नदो लभते ध्रुवम् । आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि आयुः प्रकाशमैश्वर्य रूपं च लभते शुभम् । यज्ञोपवीत यायं च व्यजनं तालवृन्तकम्॥ शय्यां च शयनीयं च उपाना गलं तथा । छत्रभाजनरत्नानि लवणेक्षुगुडानि च ॥ तेजसानि तुपात्राणि घेनुगृष्टिं तथासनम् । श्राद्धध्वेतानि योदद्यात्सोऽश्वमेधफलं लभेत्
SR No.032672
Book TitleSmruti Sandarbh Part 06
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages426
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy