SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] साक्षिणां विधावर्णनम् । १८६७ भुक्तं परैः सन्निधौ भोक्तुरश्रोत्रियप्रव्रजितराजन्यधर्मपुरुषः पशुभूमिस्त्रीणामनतिभोगमुक्थभाजि भृणं प्रतिकुर्युः प्रातिभाव्यवणिक्शुल्क मद्य द्यूतदण्डान् पुत्रानध्याभवेयुनिष्यं वाधियाचितावक्रीताधयोनष्टाः सर्वा न निन्दिता न पुरुषापराधेन स्तेनः प्रकीर्णकेशो मुषली राजानमियात् कर्माचक्षाणः पूतोबधमोक्षाभ्यामघ्नन्नेनस्वी राजा न शारीरो ब्राह्मणदण्डः कर्मवियोगविख्यापनाविवासनाङ्ककरणान्यप्रवृत्तौ प्रायश्चित्ती स चौरसमः सचिवोमतिपूर्वे प्रतिग्रहीताप्यधर्मसंयुक्ते पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगोऽनुज्ञानं वा वेदवित् समवायवचनात् वेदवित्समवायवचनात् । इति गौतमीये धर्मशास्त्रे द्वादशोऽध्यायः। त्रयोदशोऽध्यायः। अथ साक्षीणां विधावर्णनम् । विप्रतिपत्तौ साक्षिणी मिथ्यासत्यव्यवस्था बहवः स्युरनिन्दिताः स्वकर्मसु प्रात्ययिका राज्ञाञ्च निष्प्रीत्यनभितापाश्चान्यतरस्मिन्नपि शूद्राबाह्मणवचनादनु रोध्योऽनिबन्धश्चेन्नासमवेता पृष्टाः प्रत्रू युरवचने च दोषिणः स्युः स्वर्गः सत्यवचने विपर्यये नरकः। अनिबन्धैरपि वक्तव्यं पीडाकृते निबन्धः प्रमत्तोक्ते च साक्षिसभ्य राजकतृषु दोषोधर्मतन्त्रपीडायां शपथेनैके
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy