________________
अध्याय
(8 ) प्रधान विषय
पृष्टांक पापकर्म समाक्षिप्त पतन्तं नरके नरम् । त्रायते दानमप्येकं पात्रभृतेकृते द्विजे ॥७॥ बीजयोनि विशुद्धाये श्रोत्रियाः संयतेन्द्रियाः। श्रुत्वान्नबिरला नित्यन्ते पुनन्तीह दर्शनात् ॥८8 स्वयं नीत्वा विशेषेण दानन्तेषां गृहेष्वथ ।
निधापयेत्तुमद्भक्ता तद्दानं कोटिसम्मितम् ॥८॥ ४ विप्राणां गुणदोषवर्णनम्
१९४० ब्राह्मणों के लक्षण और चारो वर्षों में ब्राह्मण किस प्रकार दूसरों के तारनेवाले होते हैं। एतद्विषयक युधिष्ठिर का प्रश्न (१-५)। भगवान ने उत्तम मध्यम और अधम ब्राह्मणों के लक्षण बताये (७-५७)। शीलमध्ययनं दानं शौच मार्दवमार्जवम् । तस्माद दान् विशिष्टान्वै मनुराह प्रजापतिः ॥२४॥ भूर्भुवः स्वरिति ब्रह्म यो वेद परमद्विजः । स्वदानिरतो दान्तः स च विद्वान्सभूसुरः ॥२०॥ सन्ध्यामुपासते विप्रा नित्यमेव द्विजोत्तमाः । ते यान्तिनरशार्दूल ब्रह्मलोकमसंशयम् ।