________________
ऽध्यायः] चान्द्रायणकल्पाभिधानवर्णनम् । १८५७
केशश्मश्रुलोमनखानि वापयित्वाऽपि वा श्मश्रूण्येवाहतं वासो वसानः सत्यं ब्रुवन्नावसथमभ्युपेयात् ॥३ तस्मिन्नस्य सकृत्प्रणीतोऽग्निररण्योनिमन्थ्यो वा ॥४ ब्रह्मचारी सुहृत्प्रेषायोपकल्पी स्यात् ॥५ हविष्यं च व्रतोपायनीयम् ॥६ अग्निमुपसमाधाय संपरिस्तीर्याऽऽग्निमुखात्कृत्वा पक्काज्जुहोति ॥७ अग्नये या तिथिः स्यान्नक्षत्राय सदेवताय ॥८ अत्राह गोरमन्वतेति चान्द्रमसी पश्चमी द्यावापृथिवीभ्यां षष्ठीमहोरात्राभ्यां सप्तमी रौद्रीमष्टमी सौरी नवमी वारुणी दशमीमैन्द्रीमेकादशी वैश्वदेवी द्वादशीमिति ॥ अथापराः समामनन्ति दिग्भ्यश्च सदैवताभ्य उरोरन्तरिक्षाय सदैवताय नवो नवो भवति जायमान इति सौविष्टकृती हुत्वाऽथैतद्धविरुच्छिष्ट कसे वा चमसे वा व्युद्धृत्य हविष्यैर्व्यञ्जनैरुपसिच्य पञ्चदश पिण्डान् प्रकृतिस्थान्प्राश्नाति ।१० प्राणाय त्वेति प्रथमम् ॥११ अपानाय त्वेति द्वितीयम् ॥११ व्यानाय त्वेति तृतीयम् ॥१३ उदानाय त्वेति चतुर्थम् ॥१४ समानाय वेति पञ्चमम् ॥१५ यदा चत्वारो द्वाभ्यां पूर्व यदा त्रयो द्वाभ्यां द्वाभ्यां पूर्वी यदा द्वौ द्वाभ्यां पूर्व त्रिभिरुत्तरमेकं सर्वैः ॥१६ निग्राभ्याः स्थेति ॥१७