________________
१८५२ . बौधायनस्मृतिः। [पञ्चमो
युष्टायां जघनार्धादात्मानमपकृष्य तीथं गत्वा प्रसिद्ध स्नात्वाऽन्तर्जलगतोऽघमर्षणेन षोडश प्राणायामान्धारयित्वाऽप्रसिद्धमाऽऽदित्योपस्थानात्कृत्वाऽऽचार्यस्य गृहानेति ॥१० यथाऽश्वमेधावभृथ एवमेवैतद्विजानीयादिति ।।११
इति तृतीयप्रश्ने चतुर्थोऽध्यायः॥४
-
अथ तृतीपप्रश्ने पञ्चमोऽध्यायः।
अथ अघमर्षणकल्पव्यख्यानवर्णनम् । अथातः पवित्रातिपवित्रस्याघमर्षणस्य कल्पं व्याख्यामः॥१ तीर्थ गत्वा स्नातः शुचिवासा उदकान्ते स्पण्डिलमुद्धृत्य सकृक्लिन्नेन वाससा सकृत्पूर्णेन पाणिनाऽऽदित्याभिमुखोऽघमर्ष स्वाध्यायमधीयीत ।।२ प्रातः शतं मध्याह्न शतमपराहे शतमपरिमितं वा ॥३ उदितेषु नक्षत्रेषु प्रसृतयावकं प्राश्नीयात् ॥४ ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्वोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते ॥५ द्वादशरात्राद् भ्रूणहननं गुरुतल्पगमनं सुवर्णस्तैन्यं सुरापानमिति च नर्जयित्वैकविंशतिरात्रात्तान्यपि तरति तान्यपि जयति ॥६