SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ १८०० बौधायनस्मृतिः । रथकाराम्बष्ठ० ||५ चत्वारो वर्णाः ॥ ६ उत्तरत उपचारो विहारः ॥७ मृण्मयानां पात्राणाम् ॥८ शुचिमध्वरं देवा जुषन्ते ॥ अभक्ष्याः पशवो प्राम्याः ॥१० सपिण्डेष्वादशाहम् ॥ ११ गोचर्ममात्रम् ॥१२ " नित्यं शुद्धः कारुहस्तः ॥ १३ अथातः शौचाधिष्ठानम् ॥१४ कमण्डलुर्द्विजातीनाम् ॥१५ अथ कमण्डलुचर्यामुपदिशन्ति ॥ अथ स्नातकस्य ॥१७ धर्मार्थों यत्र न स्याताम् ॥१८ अष्टाचत्वारिंशद्वर्षाणि ॥१६ पञ्चधा विप्रतिपत्तिः ॥ २० उपदिष्टो धर्मः प्रतिवेदम् ॥२१ इति प्रथमप्रश्ने द्वादशोऽध्यायः । समाप्तोऽयं प्रथमः प्रश्नः । ·OO··· ... [ द्वादशो अथ द्वितीयः प्रश्नः । तत्र प्रथमोऽध्यायः । अथ प्रायश्चित्तप्रकरणवर्णनम् । अथातः प्रायश्चित्तानि ॥ १ भ्रूणहा द्वादश समाः ॥२ कपाली खट्वाङ्गी गर्दभचमंवासा अरण्यनिकेतनः श्मशाने ध्वजं शवशिरः कृत्वा कुटीं कारयेत्तामावसेत्सप्तागाराणि भैक्षं चरन्स्वकर्माssचक्षाणस्तेन प्राणान्धारयेदलब्धोपवासः ॥
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy