________________
१८००
बौधायनस्मृतिः ।
रथकाराम्बष्ठ० ||५ चत्वारो वर्णाः ॥ ६
उत्तरत उपचारो विहारः ॥७ मृण्मयानां पात्राणाम् ॥८ शुचिमध्वरं देवा जुषन्ते ॥ अभक्ष्याः पशवो प्राम्याः ॥१० सपिण्डेष्वादशाहम् ॥ ११ गोचर्ममात्रम् ॥१२
"
नित्यं शुद्धः कारुहस्तः ॥ १३ अथातः शौचाधिष्ठानम् ॥१४ कमण्डलुर्द्विजातीनाम् ॥१५ अथ कमण्डलुचर्यामुपदिशन्ति ॥ अथ स्नातकस्य ॥१७ धर्मार्थों यत्र न स्याताम् ॥१८ अष्टाचत्वारिंशद्वर्षाणि ॥१६ पञ्चधा विप्रतिपत्तिः ॥ २० उपदिष्टो धर्मः प्रतिवेदम् ॥२१
इति प्रथमप्रश्ने द्वादशोऽध्यायः । समाप्तोऽयं प्रथमः प्रश्नः ।
·OO···
...
[ द्वादशो
अथ द्वितीयः प्रश्नः ।
तत्र प्रथमोऽध्यायः ।
अथ प्रायश्चित्तप्रकरणवर्णनम् ।
अथातः प्रायश्चित्तानि ॥ १ भ्रूणहा द्वादश समाः ॥२ कपाली खट्वाङ्गी गर्दभचमंवासा अरण्यनिकेतनः श्मशाने ध्वजं शवशिरः कृत्वा कुटीं कारयेत्तामावसेत्सप्तागाराणि भैक्षं चरन्स्वकर्माssचक्षाणस्तेन प्राणान्धारयेदलब्धोपवासः ॥