SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ १७८० बौधायनस्मृतिः । पवमो अथाप्युदाहरन्ति ||५४ कालं देशं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च विज्ञाय शौचं शौचज्ञः कुशलो धर्मेप्सुः समाचरेत् ||५५ नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भैक्षं नित्यं मेध्यमिति श्रुतिः ||५६ वत्सः प्रसवणे मेध्यः शकुनिः फलशातने । . विश्व रतिसंसर्गे वा मृगग्रहणे शुचिः ॥५७ る आकराः शुचयः स वजयित्वा सुराकरम् । अदूष्याः सतता धारा वातोद्धूताश्च रेणवः ॥ ५८ अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः । तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च ॥५६ चैत्यवृक्षं चितिं यूपं चण्डालं वेदविक्रयम् । एतानि ब्राह्मणः स्पृष्ट्रा सचेलो जलमाविशेत् ॥ ६० आत्मशय्याssसनं वस्त्रं जायाऽपत्यं कमण्डलुः । शुचीन्यात्मन एतानि परेषामशुचीनि तु ॥ ६१ आसनं शयनं यानं नावः पथि तृणानि च । श्वचण्डालपतितस्पष्टं मारुतेनैव शुध्यति ॥ ६२ खलक्षेत्रेषु यद्धान्यं कूप वापीषु यज्जलम् । अभोज्यादपि तद्भोज्यं यच्च गोष्ठगतं पयः ॥ ६३ त्रीणि देवाः पवित्राणि ब्राह्मणामकल्पयन् । अष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ ६४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy