________________
ऽध्यायः] ब्रह्मचारिधर्मवर्णनम्
१७७१ मौखी धनुर्ध्या शाणीति मेखलाः ॥१३ कृष्णरुरुबस्ताजिनान्यजिनानि ॥१४. मूर्घललाटनासाग्रपूमाणा याज्ञिकस्य वृक्षस्य दण्डा- .... विशेषाः पूर्वोक्ताः ॥१५ । भवत्पूर्वी भिक्षामध्यां याच्यान्तां भिक्षा चरेत्सप्ताक्षराक्षां च हिं च न वर्धयेत् ॥१६ - भवत्पूर्वा ब्राह्मणो मिशेत भवन्मध्यां राजन्यो भवदन्त्यांवैश्यः सर्वेषु वर्णेषु ॥१७ ते ब्राह्मणाद्याः स्वकर्मस्थाः ॥१८ सदाऽरण्यात्समिध आहुत्याऽदयात् ॥१६ सत्यवादी ह्रीमाननहंकारः पूर्वोत्थायी जघन्यसंवेशी ॥२०. सर्वत्रापूतिहतगुरुवाफ्योऽन्यत्र पातकात् ॥२१. यावदर्थसंभाषी स्त्रीभिः ॥२२ । नृत्तगीतवादिनगन्धमाल्योपानच्छत्रधारणाञ्जनाभ्यञ्जनवर्जी ॥ दक्षिणं दक्षिणेन सव्यं सव्येन चोपसंगृहीयादीर्घमायु:स्वर्ग चेप्सन् ॥२४. काममन्यस्मै साधुवृत्ताय गुरुणा ज्ञातः ॥२५ असावहं भो इति श्रोत्रे संस्पृश्य मनःसमाधानार्थम् ।।२६ अधस्ताजान्वोरापद्भ्याम् ॥२७ नामसीनो नाऽसीनाय न शयानो न शयानाय नापूयतोनापूयताय ॥२८ शक्तिविषये मुहूर्तमपि नापूयतः स्यात् ।।२६