________________
ऽध्यायः] आरटुकादिनिषिद्धदेशगमने प्रायश्चित्तम् । १७६६
अथोत्तरत ऊर्णाविक्रयः सीधुपानमुभयतोदद्भिर्व्यवहारआयुधीयकं समुद्रसंयानमिति ॥२२ इतरदितरस्मिन्कुर्वन्दुष्यतीतरदितरस्मिन् ॥२३ तत्र तत्र देशप्रामाण्यमेव स्यात् ।।२४ मिथ्येतदिति गौतमः ।।२५ उभयं चैव नाऽऽद्रियेत शिष्टस्मृतिविरोधदर्शनात् ।।२६ प्राग्विनशनात्प्रत्यकालकाद्वनादक्षिणेन हिमवन्तमुदक्पारियात्रमेतदार्यावतं तस्मिन्य आचारः स प्रमाणम् ॥२७ गङ्गायमुनयोरन्तरमित्येके ॥२८ अथाप्यत्र भाल्लविनो गाथामुदाहरन्ति ॥२६ । पश्चासिन्धुर्विधरणी सूर्यस्योदयनं पुरः । यावत्कृष्णा विधावन्ति तावद्धि ब्रह्मवर्चसमिति ॥३० अवन्तयोऽङ्गमगधाः सुराष्ट्रा दक्षिणापथाः । उपावृत्सिन्धुसौवीरा एते संकीर्णयोनयः ॥३१ आरटान्कारस्करान्पुण्ड्रान्सौवीरान्वङ्गकलिङ्गान्प्रानूनानितिच गत्वा पुनः स्तोमेन यजेत, सर्वपृष्ट्या वा ॥३२ अथाप्युदाहरन्ति ॥३३ पद्भ्यां स कुरुते पापं यः कलिङ्गान्प्रपद्यते । ऋषयो निष्कृति तस्य प्राहुर्वैश्वानरं हविः ॥३४ बहूनामपि दोषाणां कृतानां दोषनिर्णये। पवित्रेष्टिं प्रशंसन्ति सा हि पावनमुत्तमम्, इति ॥३५