SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ बौधायनस्मृतिः । पथ्था वा स्युखयो वा स्युरेको वा स्यादनिन्दितः । प्रतिवक्ता तु धर्मस्य नेतरे तु सहस्रशः ॥१० यथा दारुमयो हस्ती यथा चर्ममयो मृगः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥११ यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः । तत्पापं शतधा भूत्वा वक्तन्समधिगच्छति ॥१२ बहुद्वारस्य धर्मस् 'सूक्ष्मा दुरनुगा गतिः । तस्मान्न वाच्यो होकेन बहुशेनापि संशये ॥ १३ धर्मशाखरथारूढा वेदखड्गधरा द्विजाः । क्रीडार्थमपि यद्ब्रूयुः स धर्मः परमः स्मृतः ॥१४ यथाऽश्मनि स्थितं तोयं मारुतोऽर्कश्च नाशयेत् । तद्वत्कर्तरि यत्पापं जलवत्संप्रतीयते ॥१५ शरीरं बलमायुश्च वयः कालं च कर्म च । समीक्ष्य धर्मविबुद्धया प्रायश्चित्तानि निर्दिशेत् ।। १६. अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते इति ॥१७ पश्वधा विप्रतिपत्तिः ||१८ पश्वधा विप्रतिपत्तिर्दक्षिणतस्तथोत्तरतः ॥ १६ १७६८ [ प्रथमो यानि दक्षिणतस्तानि व्याख्यास्यामः || २० यथैतदनुपेतेन सह भोजनं खिया सह भोजनं पर्युषितभोजनंमातुलपितृष्वसृदुहितृगमनमिति ॥२१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy