________________
१७५७
ज्यायः] श्राद्धप्रकरणवर्णनम्।
स्थापितं प्रथमं पात्रं तत्स्थानं न हि चालयेत् । .जलसेचनपर्यन्तं पिण्डदानं पुनश्च हि ॥३८ पितृपाणिष्वपो दद्यादपसव्येन वै ततः। नमो व इति महोण पितृ श्चैवार्चयेत्तिलैः ॥३६ गन्धादिभिः समभ्यच्यं पितृपूजां समापयेत् । मण्डलानि समानानि कारयेदेवपूर्वकम् ॥४० दवे तु चतुरस्र तु ततो वृत्तानि पैतृके। प्रमाणं मण्डलस्योक्तं यावत्पात्रमितं भवेत् ॥४१ अन्तर्धाय कुशांस्तेषु प्रक्षिपेच यवास्तिलान् । पात्राण्यासादयेत्तेषु हेमरौप्यमंयानि च ॥४२ तदभावे तु पर्णानि कदल्या नि शुभानि च । परिस्तरेत्कुशाद्यैश्च पात्राणि पितृपूर्वकम् ॥४३ पितृयज्ञचरोरन्नमादायाक्तं घृतेन तु । अग्नौ करिष्य इत्येतान्पृष्टोक्तः क्रियतामिति ॥४४ न भवेपितृयज्ञश्चेद्गृह्याग्नौ पचनं भवेत् । अग्नौकरणहोमं तु कुर्यादौपासनानले ॥४५ गृह्याग्नौ पचनं पिण्डं पितृयज्ञो न चैव हि । अग्नौकरणं गृह्याग्नौ न कुर्यादिति केचन ॥४६ कालद्वयेऽपि कुरुते नित्यहोमं द्विजो यदि । स चाग्नौकरणं कुर्यात्तातोमो विधीयते ॥४७ गृह्याग्निर्यस्य चेन स्यात्तस्याग्नौकरणं कथम् । श्राद्धार्थमन्नमादाय जुहुयात्पित्पाणिषु ॥४८
०७
.