________________
ऽध्यायः] श्राद्धप्रकरणवर्णनम्।
निरुध्य प्रकिरेद्वायुं तिलान्नितिकोणतः । पठनपहतामन्त्रमसव्येन चाष्टसु ॥१६ पितृणां पुरतः सिन्चेजलं पठन्नुदीरताम् । सव्येन पुरतो देवे गायच्या चैवमेव हि ॥१७ श्राद्धकाले गयां ध्यात्वा ध्यात्वा देवं गदाधरम् । वस्वादींश्च पितृन्ध्यात्वा ततः श्राद्धं समाचरेत् ॥१८ देवानामासनं दद्यात्क्षणे चाऽऽवाहयेदथ । कुशाञ्छिरसि देवानां विश्वे देवास इत्यूचा ॥१६ विश्वे देवाः सकृन्मन्त्रमुच्चार्य प्रोक्षयेद्भवम् । अाथं चाऽऽसादयेद् द्वे पात्रे देवे कुशान्विते ॥२० आगच्छन्तु महाभागा विश्वे देवा महावलाः । ये चात्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥२१ पूर्वाप्रैः प्रोदैविके पात्रे दक्षिणानतु पैतृके(कम्)। अधश्वोपरि पात्राणां कुशान्दैवे च पैतृके ॥२२ गायत्र्या प्रोक्षयेत्पात्रे कृत्वा तानिक्षिपेद्यवान् ।।२३ यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः। निर्णोदः सवपापानां पवित्रमृषिभिः स्मृतम् ॥२४ गन्धाक्षतकुशांश्चैव क्षिपेदयं निवेदयेत् ।। या दिव्या इति मन्त्रेण हस्ते हस्तं पिधापयेत् ।।२५ निदध्यादर्घ्यपात्रेषु देवानामभिसंमुखे । पितॄणामय॑पात्राणि तानि वै पै(पिरसंमुखे ॥२६