________________
१७५४ लघ्वाश्वलायनस्मृतिः। [त्रिविंशो
प्राणानायम्य संकल्प्य श्राद्धार्थमनुवेदयेत् । कुशाक्षततिलयुक्तं जलपात्रे प्रपूर्य च ॥५ आत्मनश्चैव शुद्धयर्थ द्रव्यस्य गृहशुद्धये । द्विजैः सह पठेत्सूक्तं प्रायश्चित्तार्थमेव हि ॥६ नतं सूक्तं शुचीवोऽग्निः शुचिव्रततमश्च हि । उदग्न इत्यथैतोनु त्रयो मन्त्राः क्रमेण तु ॥७ केचिद्यज्ञविदो ज्ञात्वा सूक्तानि कथयन्ति हि । पुरुषं चास्य वामस्य ममाग्ने वर्च इत्यथ ।।८ सौम्यं च वैष्णवं रुद्रं पावमान्यमथापि वा। मुग्भिश्च पावमानीभिर्जलं चैवाभिमन्त्रयेत्॥ श्राद्धोपयोगिकं द्रव्यमपक्वं पक्कमेव वा। सर्व चैव स्मरेद्विारन्वि]ष्णुं जलेन प्रोक्षयेञ्चरुम् ॥१० ततः संस्तूय तान्विप्रान्समस्तेतिपठन्नयेत् । पुरतश्चार्पयेत्तेषां हिरण्यं सकुशं च हि ॥११ लब्धा[ब्ध्वाऽऽ]ज्ञामपसव्येन श्राद्धं कर्तुं पितुर्मम । आचम्यासूनियम्याथ दद्यात्संकल्प्य वै क्षणम् ॥१२ देवानां क्षालयेत्पादौ मण्डले चतुरस्रके। पितृणां वर्तुलं ले]चैव प्राङ्गणे रविदीपके ॥१३ ईशान्यां त्वाचमेकर्ता देवाः प्राच्यामथोत्तरे। पितरश्च पवित्राणि स्वस्वस्थाने त्यजेदथ ॥१४ आचम्य गृहमागत्य ब्राह्मणानुपवेशयेत् । प्रामुखौ द्वा उदक्संस्थौ प्राक्संस्थांखीनुदङ्मुखान् ॥१५