________________
[ ५३ ] अध्याय प्रधानविषय
पृष्ठाक आचारप्रशंसा, हीनाचारस्यनिन्दावर्णनम् । १४८४ नद्यादिषुमूत्रपुरीपोत्सर्गनिषेधशौचमृतिकाप्रमाणवर्णनम् ।
१४८५ सत्पात्र लक्षणमञ्जलिना जलं न पिबेदाचार निरूपणश्च ।
१४८७ सांस्कृतिक जीवनीवाले मनुष्य के आचार तथा
रहन-सहन की विधि (१-४०)। ७ ब्रह्मचारिधर्मवर्णनम् ।
१४८७ ब्रह्मचारी के धर्म का वर्णन (१-१२) ८ गृहस्थधर्मवर्णनम् ।
१४८८ गृहस्थी के आचार एवं रहन-सहन का वर्णन (१-१७) । ६ वानप्रस्थधर्मवर्णनम् ।
१४६० वानप्रस्थी के धर्म का वर्णन किया गया है (१-६)। १० यतिधर्मवर्णनम् ।
यति धर्म संन्यासाश्रम सवका त्याग करे किन्तु वेदों का त्याग न करे। यथा