SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] पुंसवनानवलोभनसीमन्तोन्नयन प्रकरणवर्णनम् १७११ पुष्यादित्याश्विनीहस्तविधिमूलोत्तरामृगाः। हरिपूषानुराधाश्च शस्तं पुंसवनादिकम् ॥३ कृत्वाऽऽभ्युदयिकं श्राद्ध चतुर्थ्यन्तं च पूर्वकम् । दधिमाषौ यवं तस्या निधाय प्रसृतौ च तान् ॥४ त्रिः पिबेकि पिबसीति पतिः पुंसवनं हि सा । प्रोक्ष्यापः पुनरेव स्यानिवारं पुनराचमेत् ।।५ सिञ्चारसं तस्या दक्षिणे नासिकापुटे । आ ते गर्भ इति द्वाभ्यां सूक्ताभ्यां तावदुच्यते ॥६ प्रजापतये स्वाहेति जुहुयादाहुतिं चरोः। गुर्विण्या हृदयं स्पृष्टा यत्ते मन्त्रमुदीरयेत् ।।७ धाता ददातु मन्त्री द्वौ तथा राकामहं च तौ। नेजमेषत्रयो मन्त्रा एको मन्त्रः प्रजापतेः ।।८ अष्टावाज्याहुतीहुत्वा त्रिशुक्लशललीकुशैः। औदुम्बरेण युग्मेन ग्लप्स्थे(द्रप्से) न सफलेन च (?) 8 पूर्णसूत्रावृतेनेह सहैवैकत्र मेव च । त्रिरुन्नयेति गर्भिण्याः सीमन्तेन समूलतः (१) ॥१० कृतकेशविभागं स्याद्योषिद्धालाग्रभागतः। सीमन्तं सधवाचिह्न सदा सौभाग्यदायकम् ॥११ तिष्ठन्पश्चात्प्राङ्मुखोऽग्नेरुचरन्भुर्भुवः स्वरोम् । चतुर्योमूढतं कृत्वा विद्धायां तु निरुध्यते (१) ॥१२ सामस्वरेण मन्त्रं च सोमं राजानमुञ्चरेत् । समीपस्थनदीनाम समुच्चार्य नमेदथ ॥१३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy