SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ १७१० लघ्वाश्वलायनस्मृतिः । पतिवत्या (त्या)श्च दुर्भेद्यं प्रथमं स्याद्राजो यदि । पत्युस्तस्या भवेन्मृत्युः स्त्री (स्त्रि) पूर्वाहियमेषु च ॥ १४ मघाशक्रशिवादित्यवह्निभेषु च वा भवेत् । तत्रापि स्यान्महाशोको दरिद्रं चानपत्यता ||१५ तद्दोषपरिहारार्थं कुर्याच्छान्ति यथाविधि । तोषयेज्जपहोमाभ्यां तत्तदृक्षादिदेवताः ॥ १६ आचार्यादीन्समभ्यर्च्य भोजयेच्छ क्तितो द्विजान् । तदुद्दिश्य कृतेनाऽऽशु सर्वारिष्टं प्रणश्यति ॥१७ शान्तिकर्मविधानेन कृत्वाऽन्यस्मिन्दिने शुभे । गर्भाधानं ततः कुर्यादित्याचार्योऽब्रवीद्वचः ॥१८ अकृत्वा शान्तिकं कर्म न कुर्याद्गर्भसाधनम् । सर्वेषां शाखिनामेव विधिरेष उदाहृतः ॥ १६ इत्याश्वलायनधर्मशास्त्रे गर्भाधानप्रकरणम् । ॥ चतुर्थोऽध्यायः ॥ अथ पुंसवनानवलोभनसीमन्तोन्नयनप्रकरणम् । कुर्यात्पुंसवनं मासि तृतीयेऽनवलोभनम् । सीमन्तोन्नयनं चैव चतुर्थे मासि तद्भवेत् ॥ १ नो चेत्षष्ठेऽष्टमे वाऽपि कर्तव्यं तद्वयं च हि । तावदेव भवेत्केचिद्यावत्स्याद्गर्भधारणम् ॥२ [ चतुर्थी
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy