SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १६७० प्रजापतिस्मृतिः। बहुप्रजास्तु या नार्यो भ्रातृवत्यः कुलोद्भवाः । पञ्चाशत्परितोऽब्दानां यदि वा विधवा अपि ॥५६ पितृव्यभ्रातृजायाश्च मातरः पितृमातरः । कुर्युः सदा पित्र (त्र्यं) मृदुः(दु)शीला च गोत्रिणी ॥६० सितावाससा युक्ता मुक्तकेशा विकञ्चुकी । शिरोनाता व्याधिता स्त्री पाकं कुर्यान्त्र पैतृकम् ॥६१ भ्राता पितृव्यो भ्रातृव्यः स्वसृपुत्रः स्वयं पचेत् । पित्रानं (ताऽन्नं) च सुतः शिष्यो दौहित्रो दुहितुः पतिः ॥६२ अक्रोधनैः शौचपरैरिति गाथामुदीरयन् ।। सायमामन्त्रयेद्विप्राच्छ्राद्ध देवे च कर्मणि ॥६३ निमन्त्रणं स्वयं दद्याद्भात(ता)शिष्यः सुता अपि । न स्त्रीबालैः स्वगोत्रान्स्यन ख्याप्यं न च दूरतः ॥६४ देवे वृद्धौ तीर्थकाम्यनदोत्पन्नैः(नोसमागते । न दुष्यति मनःस्थैर्यात्प्रातः सद्योनिमन्त्रणम् ॥६५ प्रसाद्यतामितीत्युक्त्वा द्विनिर्देयं निमन्त्रणम् । यत्स्वीकृतं स्त्रिया सम्यक्सत्यं वितथमन्यथा (१) ॥६६ यतीनामगृहस्थानां प्राघूर्णब्रह्मचारिणाम् । सर्वदानं मन्त्रणं बन्धुभृत्यबालसुहृनिया () ॥६७ अदैवान्तरतःश्राद्धदम्पत्यङ्गी वृथा भृवेत् (1) निमन्त्रणं भवेद्यस्य लोभात्काकत्वमाप्नुयात् ।।६८ निमन्त्रणेऽप्रयातव्यं तं नियुक्तो लघुव्रजेत् ()। सर्वदानलघोज्येष्ठौ वथापाकी तु वा यतः (१) ॥६६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy