________________
१६७०
प्रजापतिस्मृतिः। बहुप्रजास्तु या नार्यो भ्रातृवत्यः कुलोद्भवाः । पञ्चाशत्परितोऽब्दानां यदि वा विधवा अपि ॥५६ पितृव्यभ्रातृजायाश्च मातरः पितृमातरः । कुर्युः सदा पित्र (त्र्यं) मृदुः(दु)शीला च गोत्रिणी ॥६० सितावाससा युक्ता मुक्तकेशा विकञ्चुकी । शिरोनाता व्याधिता स्त्री पाकं कुर्यान्त्र पैतृकम् ॥६१ भ्राता पितृव्यो भ्रातृव्यः स्वसृपुत्रः स्वयं पचेत् । पित्रानं (ताऽन्नं) च सुतः शिष्यो दौहित्रो दुहितुः पतिः ॥६२ अक्रोधनैः शौचपरैरिति गाथामुदीरयन् ।। सायमामन्त्रयेद्विप्राच्छ्राद्ध देवे च कर्मणि ॥६३ निमन्त्रणं स्वयं दद्याद्भात(ता)शिष्यः सुता अपि । न स्त्रीबालैः स्वगोत्रान्स्यन ख्याप्यं न च दूरतः ॥६४ देवे वृद्धौ तीर्थकाम्यनदोत्पन्नैः(नोसमागते । न दुष्यति मनःस्थैर्यात्प्रातः सद्योनिमन्त्रणम् ॥६५ प्रसाद्यतामितीत्युक्त्वा द्विनिर्देयं निमन्त्रणम् । यत्स्वीकृतं स्त्रिया सम्यक्सत्यं वितथमन्यथा (१) ॥६६ यतीनामगृहस्थानां प्राघूर्णब्रह्मचारिणाम् । सर्वदानं मन्त्रणं बन्धुभृत्यबालसुहृनिया () ॥६७ अदैवान्तरतःश्राद्धदम्पत्यङ्गी वृथा भृवेत् (1) निमन्त्रणं भवेद्यस्य लोभात्काकत्वमाप्नुयात् ।।६८ निमन्त्रणेऽप्रयातव्यं तं नियुक्तो लघुव्रजेत् ()। सर्वदानलघोज्येष्ठौ वथापाकी तु वा यतः (१) ॥६६