________________
श्राद्धप्रकरणवर्णनम् । पूर्वजान्मनुजान्देवान्सति द्रव्ये न वै यजेत् ।
मन्दाग्नि रामयावी च दरिद्रश्च प्रजायते ॥२६ छायासु सोमोद्भवजासु पुण्यं देवार्चनं गोतिलभूप्रदानम् । करोति यो वै पितृपिण्डदानं दूरे न तस्यास्ति विभोविमानम् ॥२७ चन्द्रग्रहे लक्षगुणं प्रदत्तं विवधते कोटिगुणं रविग्रहे। गजाश्वभूरुक्मतिलाज्ययोषिदानस्य संख्या न मयाऽत्र गण्यते ।।२८
पितृणां नरकस्थानां जलं तीर्थस्य दुर्लभम् । तेन संतर्पिताः सर्वे स्वर्ग यान्तीति मद्वचः ॥२६ अष्टकासु च सर्वासु तथा चान्वष्टकासु च । पिण्डदानं प्रकर्तव्यमक्षय्यतृप्तिकारकम् ॥३० अष्टकासु च सर्वासु साग्निकैनवदैवतम् । पित्राद्यं मातृमध्यं च कर्तव्यं न निरग्निकैः ॥३१ महायज्ञरतः शान्तो लौकिकाग्नि च रक्षयेत् । धर्मशास्त्रोक्तमार्गी या स साग्निकसमो मतः ॥३२ इष्टे गृहसमायाते पूज्ये यज्वनि मन्त्रदे। वेदज्ञैः सर्वशास्त्र हूं ष्यन्त्यखिलपूर्वजाः ॥३३ व्रतस्थो व्रतसिद्धयर्थं श्राद्धं कुर्यादपिण्डकम् । विना श्राद्ध न यत्कर्म तत्सर्वं निष्फलं भवेत् ॥३४ सपिण्डदानं सौभाग्यं काम्यश्राद्धं त्रिपौरुषम् । कार्य भार्यासु तेनैतत्सर्वकामफलप्रदम् ॥३५ नित्यश्राद्धं सदा कार्य पितृणां तृप्तिहेतुकम् । स विष्णुरिति विज्ञेयो नित्यं प्रीणाति पूर्वजान् ॥३६ १०५