________________
[ ४८ ]
प्रधानविषय
अध्याय
१७ मद्यभाण्डागतशूद्रोच्छिष्टकाको च्छिष्टादीनां
व्रतवर्णनम् ।
१४५१
पापों के प्रायश्चित्त । जिस पाप में जो प्रायन्नित्त कहा है उनकी विधि । पराक व्रत, कृच्छ्र व्रत तथा चान्द्रायणादि [ १-६६ ] । गोश्चक्षीरं विवत्सायाः संधिन्याश्च तथा पयः । संधिन्यमेध्यं भक्षित्वा पक्षन्तु व्रतमाचरेत् ||२६ क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्तरात्रं व्रतं कुर्याद्यदेतच्चपरिकीर्तितम् ॥३०
ପ୍ରଧାନ
१८ अघमर्षण, पराक, वारुणकृच्छ्र, अतिकृच्छ्र,
सान्तपनादि व्रतम् ।
अघमर्षण, पराक, सान्तपन तथा कृच्छ्र व्रत की विधि ( १ - १६ ) ।
१४५३