SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] विवाहविधिवर्णनम्। १६३५ व्यतिक्रमादसम्पूर्णमनहंकृतिराचरेत् । परत्रेह च तद्ब्रह्म अनधीतमपि द्विजम् । यस्तूपनयनादेतदामृत्योर्वतमाचरेत् ॥३६ स नैष्ठिको ब्रह्मचारी ब्रह्मसायुज्यमाप्नुयात् । उपकुर्वाणकोयस्तु द्विजः षड़िशवार्षिकः ॥४० केशान्तकर्मणा तत्र यथोक्तचरितव्रतः। समाप्य वेदान् वेदौ वा वेदं वा प्रसभं द्विजः॥४१ स्नायीत गुर्वनुज्ञातः प्रवृत्तोदितदक्षिणः। इति श्रीवेदव्यासीये धर्मशास्त्रे ब्रह्मचर्याधिकारो नाम प्रथमोऽध्यायः । ॥ द्वितीयोऽध्यायः ॥ अथ विवाहविधिवर्णनम्। एवं स्नातकता प्राप्तो द्वितीयाश्रमकाया। प्रतीक्षेत विवाहाथमनिन्द्यान्वयसम्भवाम् ॥१ अरोगादुष्टवंशोत्थामशुल्कादानदूषिताम् । सवर्णामसमानार्षाममातृपितृगोत्रजाम् ॥२ अनन्यपूर्विका लध्वीं शुभलक्षणसंयुताम्। धृताधोवसनां गौरी विख्यातदशपूरुपाम् ॥३ ख्यातनाम्नः पुत्रवतः सदाचारवतः सतः । दातुमिच्छोदुहितरं प्राप्य धर्मेण चोद्वहेत् ॥४ १०३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy