________________
ऽध्यायः] गर्भाधानादि षोडशसंस्कारवर्णनम् १६३३
सीमन्तश्चाष्टमे मासि जाते जातक्रिया भवेत् । एकादशेऽह्नि नामावस्येक्षा मासि चतुर्थके ॥१७ षष्ठे मास्यान्नमश्नीयाचूडाकर्म कुलोचितम् । कृतचूडे च बाले च कर्णबेधो विधीयते ॥१८ विप्रो गर्भाष्टमे वर्षे क्षत्रमेकादशे तथा । द्वादशे वैश्यजातिस्तु व्रतोपनयनक्रिया ॥१६ तस्य प्राप्तव्रतस्यायं कालः स्यात् द्विगुणाधिकः। वेदवतच्युतो व्रात्यः स व्रात्यस्तोममर्हति ॥२० द्वे जन्मनी द्विजातीनां मातुः स्यात् प्रथमं तयोः । द्वितीयं छन्दसां मातुर्ग्रहणाद्विधिवद्गुरोः ॥२१ एवं द्विजातिमापनो विमुक्तो वाल्यदोषतः। श्रुतिस्मृतिपुराणानां भवेदध्ययनक्षमः ॥२२ उपनीतो गुरुकुले वसेन्नित्यं समाहितः। विभृयाद्दण्डकौपीनोपवीताजिनमेखलाः ॥२३ पुण्येऽह्नि गुर्वनुज्ञातः कृतमन्त्राहुतिक्रियः । स्मृत्वोङ्कारञ्च गायत्रीमारभेद्वेदमादितः ॥२४ शौचाचारविचारार्थ धर्मशास्त्रमपि द्विजः । पठेत गुरुतः सम्यक् कर्म तद्दिष्टमाचरेत् ॥२५ ततोऽभिवाद्य स्थविरान् गुरुञ्चैव समाश्रयेत् । स्पाध्यायार्थं तदा यत्नः सर्वदा हितमाचरेत् ॥२६ नापक्षिप्तोऽपि भाषेत (विरज्येत) नोव्रजेत्ताडितोऽपि वा। विद्वेषमथ पैशुन्यं हिंसनञ्चार्कवीक्षणम् ॥२७