________________
१६२४
लघुव्याससंहिता। [द्वितीयोतथाघमर्षणं सूक्तं सर्वपाप प्रणोदनम् । अथोपतिष्ठेतादित्य मूवं पुष्पाञ्जलान्वितम् ॥२५ प्रक्षिप्य देवमादित्यं ऋग्यजुः सामरूपिणम् । उदित्यञ्चित्रमित्येतत् तचक्षुरितिमन्त्रतः ॥२६ हंसः शुचिषु इत्येतत्सावित्र्या च विशेषतः । अन्यैश्च वैदिकर्मन्त्रौः सर्वपाप प्रणाशनैः ॥२७ सावित्री वै जपेत्पश्चाजपयज्ञः प्रकीर्तितः । विविधानि पवित्राणि गुह्यविद्यास्तथैव च ॥२८ तिष्ठन् तदेक्षमाणोऽकं जपं कुर्यात्समाहितः । आसीनः प्राङ्मुखो नित्यं जपं कुर्याद्यथाविधि ।।२६ स्फटिकेन्द्राक्षपद्माक्षेः पत्र दीप कुरुक्षकैः। कर्तव्या त्वक्षमाला स्यात् विशिष्टा चोत्तरोत्तरा ॥३० जपकाले न भाषेत नाङ्गानि चालयेत्तथा । न कम्पयेच्छिरोग्रीवां दन्तान्वै न प्रकाशयेत् ॥३१ गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं हि तत् । एकान्ते तु शुचौ देशे तस्माजप्यं समाचरेत् ॥३२ चण्डालाशुद्धपतितान् दृष्ट्वाचम्य पुनजेपेत् । आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ॥३३ सौरान्मन्त्रान्यथोत्साहं पावमानांश्च शक्तितः। आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥३४ ततः सन्तर्पयेद्देवान् ऋषीन् पितृगणान् क्रमात् ।। आदौ अंकार मुच्यार्य नाम्नोऽन्ते तर्पयामि च ॥३५