________________
सफलंनीलवृषभलक्षण भूमिहतुनिन्दा च वर्णनम्। १६१३ गवां शतसहस्राणां हन्ता भवति दुष्कृती। स्वदत्ता परदत्तां वा यो हरेच वसुन्धराम् ।।२८ श्वविष्ठायां क्रिमिभूत्वा पितृभिः सह पच्यते । आक्षेप्ता चानुमन्ता च तमेव नरकं व्रजेत् ॥२६ भूमिदो भूमिहर्ता च नापरं पुण्यपापयोः । ऊर्ध्वाधो वाऽवतिष्ठेत यावदाभूतसंप्लवम् ॥३० अग्नेरपत्यं प्रथमं हिरण्यं भूवैष्णवी सूर्यसुताश्च गावः। लोकास्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीञ्च दद्यात्॥ षडशीति सहस्राणां योजनानां वसुन्धराम् । स्वतो दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥३२ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतं स्वर्गगामिनौ ॥३३ सर्वेषामेव दानानां एकजन्मानुगं फलम् । हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् ॥३४ यो न हिंस्यादहं यात्मा भूतप्रामं चतुर्विधम् । तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥३५ अन्यायेन हृता भूमिय नरैरपहारिता । हरन्तो हारयन्तम्ब हन्युस्ते सप्तमकुलम् ॥३६ हरते हरयेद्यस्तु मन्दबुद्धिस्ततो वृतः। . स बध्यो वारुणैः पाशस्तियग्योनिषु जायते ॥३७ असाश्रुभिः पतितस्तेषां दानानामपकीर्तनम् । ब्राह्मणस्य हते क्षेत्रे हतं त्रिपुरुष कुलम् ॥३८