________________
अनेक्रपापानां प्रायश्चित्तवर्णनम् ।
अहोरात्रेण शुध्येत श्मश्रुकर्माण मैथुने । एकाति विवाहामिं परिभाव्य द्विजोत्तमः ॥५६ त्रिरात्रेण विशुध्येत त्रिरात्रात् षडहं पुनः । दशाहे द्वादशाहे वा परिहास्य प्रमादतः ॥ ६० कृच्छ्रचान्द्रायणं कुर्यात्तत्पापस्यापनुत्तये । पतितद्रव्यमादाय तदुत्सर्गेण शुध्यति ॥ ६१ चरेश्च विधिना कृच्छ्र मित्याह भगवान् प्रभुः । अनाशकनिवृत्ता तु प्रव्रज्योपासिता तथा ॥ ६२ आचरेत् त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । पुनश्च जातकर्मादि संस्कारः संस्कृता द्विजाः ॥६३ शुद्धो यस्तद् व्रतं सम्यक्च रेयुर्धर्म्मदर्शिनः ॥ ६४ अनुपासितसिद्धस्तु तं व्यापकवशेन च । अजस्रं संयतमना रात्रौ चेद्रात्रिमेव हि ॥ ६५ अकृत्वा समिधाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जपं कृत्वा विशुध्यति ॥ ६६ उपासीत न चेत्सन्ध्यां गृहस्थोऽपि प्रमादतः । स्नात्वा विशुध्यते नद्याः परिश्रान्तः सुसंयमात् ॥६७ वैदिकानि च नित्यानि कर्माणि च विलोप्य तु । स्नातकत्रसलौल्यन्तु कृत्वा चोपवसेद्दिनम् ॥६७ सम्वत्सरध्वरेत् कृच्छ्र ं मनुच्छन्दे द्विजोत्तमः । चान्द्रायणं चरेद्र वृत्या गोप्रदानेन शुध्यति ॥ ६८.
ऽध्यायः ]
१६०५