SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ १५८२ औशन सस्मृतिः । पितृभिः सममेतेन र्घ्यपात्रं निधाय च । अग्नौ करिष्येत्वादाय पृच्छेदन्नं घृतप्लुतम् ॥४० कुरुष्वेति नुज्ञातो जुहुयादुपवीतवत् । यज्ञोपवीतिना होमः कर्त्तव्यं कुशपाणिना ||४१ प्राचीनावीतकः पित्र्यं वैश्वदेवं तु होमयेत् । दक्षिणं पातयेज्जानुं देवान् परिचरं तदा ||४२ सोमाय वै पितृमते स्वधा नम इति ब्रुवन् । अग्नये कव्यवाहनाय स्वघेति जुहुयात्ततः ॥४३ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥४४ ततस्तैरभ्यनुज्ञातो कृत्वा देवप्रदक्षिणम् । गोमयेनोपलिप्योयां कुर्यात् स्वस्यच दैवतम् ॥४५ मण्डलं चतुरस्रं वा दक्षिणं चोन्नतं शुभम् । त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥४६ ततः संस्तीर्य तत् स्थाने दर्भान् वै दक्षिणायकान् । श्रीन् पिण्डान्निर्वपेत्तत्र हविःशेषान् समाहितः ॥४७ दाप्यपिण्डां स्ततस्तत्र निमृज्याल्लेपभागिनाम् । तेष्वदर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ॥४८ उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । अवक्षिप्यावहन्यात्तान् पिण्डान् यथा समाहितः ॥४६ अथ पिण्डावशिष्टान्नं विधिना भोजयेद् द्विजम् । षडप्यत्र नमस्कुर्यात् पितॄन् देवांश्च धर्मवित् ॥५० [ पश्वमो
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy