SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ [षष्ठो १४८६ वसिष्ठस्मृतिः। अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः। भुञ्जाना एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥१६ योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ।।२० ये शान्तदान्ता: श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधानिवृत्ताः । प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः॥२१ नास्तिकः पिशुनश्चैव कृतघ्नो दीर्घरोषकः । चत्वारः कर्मचाण्डाला जन्मतश्चापि पञ्चमः ॥२२ दीर्घवैरमसूया च असत्यं ब्रह्मदूषणम् । पैशुन्यं निर्दयत्वं च जानीयाच्छद्रलक्षणम् ॥२३ किंचिद्वेदमयं पात्रं किंचित्पात्रं तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥२४ शूद्रानरसपुष्टाङ्गो ह्यधीयानोऽपि नित्यशः। जुह्वन्वाऽपि जपन्वाऽपि गतिमूवा न विन्दति ॥२५ शूद्रान्नेनोदरस्थेन यः कश्चिन्मियते द्विजः । स भवेत्सूकरो ग्राम्यस्तस्य वा जायते कुले ॥२६ शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति । यस्यान्नं तस्य ते पुत्रा न च स्वर्गाहको भवेत् ।।२७ स्वाध्यायोत्थं योनिमन्तं प्रशान्तं वैतानस्थं पापभीरु बहुझम् । स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्षान्तं तादृशं पात्रमाहुः ।। आम(ताम्र)पात्रो यथा न्यस्तं क्षीरं दधि घृतं मधु । विनश्येत्पात्रदौर्बल्यात्तच्च पात्रं रसाश्च ते ॥२६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy