________________
शङ्खस्मृतिः। [द्वादशोज्य [त्रि ] भिष्ट द्रुपदा चैव स्तोमानि व्याहृतिस्तथा। भारुण्डानि च सामानि गायत्री चौशनं न्यौशनस] तथा र पुरुषव्रतं च भाषं च तथा सोमव्रतानि च । अब्लिङ्गं बार्हस्पत्यं च वाक्सूत्रममृतं तथा ॥३ शतरुद्रीयमथर्वशिरत्रिसुपर्ण महाव्रतम् । गेसूक्तमश्वसूक्तं च इन्द्रसूक्तं च सामनी ॥४ त्रीण्याज्यदोहानि रथंतरं च अग्निवत वामदेवव्रतं च । एतानि गीतानि पुनन्तिजन्तूजातिस्मरत्वं लभते यदीच्छेत् ॥५
इति शाङ्ख धर्मशास्त्रे एकादशोऽध्यायः।
॥ द्वादशोऽध्यायः ॥
अथ गायत्रीजपविधिवर्णनम् । इति वेदपवित्राण्यभिहितानि, एभ्यः सावित्री विशिष्यते ॥१ नास्त्यघमर्षणात्परमन्तजले ।।२... न सावित्र्या समं जप्यं न व्याहृतिसमं हुतम् ॥३
शमय्यामासीनः कुशोत्तरीयवान्कुशपवित्रपाणिः प्राङ्मुखः सूर्याभिमुखो वाऽक्षमालामुपादाय देवताध्यायी जपं कुर्यात् ॥४ सुवर्णमणिमुक्तास्फटिकपद्माक्षरुद्राक्षपुत्रजीवकानामन्यतमेनाऽऽदाय मालां कुर्यात् ।।५ कुराप्रन्थि छत्वा वामहस्तोपयमैर्वा गणयेत् ॥६