SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ शङ्खस्मृतिः। [द्वादशोज्य [त्रि ] भिष्ट द्रुपदा चैव स्तोमानि व्याहृतिस्तथा। भारुण्डानि च सामानि गायत्री चौशनं न्यौशनस] तथा र पुरुषव्रतं च भाषं च तथा सोमव्रतानि च । अब्लिङ्गं बार्हस्पत्यं च वाक्सूत्रममृतं तथा ॥३ शतरुद्रीयमथर्वशिरत्रिसुपर्ण महाव्रतम् । गेसूक्तमश्वसूक्तं च इन्द्रसूक्तं च सामनी ॥४ त्रीण्याज्यदोहानि रथंतरं च अग्निवत वामदेवव्रतं च । एतानि गीतानि पुनन्तिजन्तूजातिस्मरत्वं लभते यदीच्छेत् ॥५ इति शाङ्ख धर्मशास्त्रे एकादशोऽध्यायः। ॥ द्वादशोऽध्यायः ॥ अथ गायत्रीजपविधिवर्णनम् । इति वेदपवित्राण्यभिहितानि, एभ्यः सावित्री विशिष्यते ॥१ नास्त्यघमर्षणात्परमन्तजले ।।२... न सावित्र्या समं जप्यं न व्याहृतिसमं हुतम् ॥३ शमय्यामासीनः कुशोत्तरीयवान्कुशपवित्रपाणिः प्राङ्मुखः सूर्याभिमुखो वाऽक्षमालामुपादाय देवताध्यायी जपं कुर्यात् ॥४ सुवर्णमणिमुक्तास्फटिकपद्माक्षरुद्राक्षपुत्रजीवकानामन्यतमेनाऽऽदाय मालां कुर्यात् ।।५ कुराप्रन्थि छत्वा वामहस्तोपयमैर्वा गणयेत् ॥६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy