SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ C सडा मृतदाहसंस्कारवर्णनम् । १३५१ ॥ अथकविंशः खण्डः॥ अथ मृतदाहसंस्कारवर्णनम्। . . स्वयं होमासमर्थस्य समीपमुपसर्पणम् । तत्राप्यसक्तस्य सतः शयनायोपवेशनम् ॥१ हुतायां सायमाहुत्यांदुर्बलश्चेद् गृही भवेत् । प्रात:मस्तदेव त्याज्जीवेश्चच्छः पुन नै वा ॥२ दुर्बलं नापयित्वा तु शुद्धचैलाभिसंवृतम् । दक्षिणाशिरसं भूमौ वहिष्मत्यां निवेशयेत् ॥३ घृतेनाभ्यक्तमाप्लाव्य सवस्त्रमुपवीतिनम्। चन्दनोक्षितसर्वाङ्गं सुमनोभिर्विभूषितम् ॥४ हिरण्यशकलान्यस्य क्षिप्त्वा छिद्रषु सप्तसु। मुखध्वथापिधायैनं निर्ह रेयुः सुतादयः ॥५ आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् । एकोऽनुगच्छेत्तस्याई मद्धपथ्युत्सृजेद्भुवि ॥६ ऊर्द्ध मादहनं प्राप्त आसीनो दक्षिणामुखः । सव्यं जान्वाच्च्य शनकैः सतिलं पिण्डदानवत् ॥७ अथ पुत्रादिनाप्लुत्य कुर्यादारुचयं महत् । भूप्रदेशे शुचौ देशे पश्चाश्चित्यादिलक्षणे ॥८ तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं मुखे । आज्यपूर्णा सूचं दद्याद् दक्षिणानां नसि सुवम् ।। पादयोरधरां प्राचोमरणीमुरसोतराम् । पार्श्वयोः शूर्पचमसे सव्यदक्षिणयोःक्रमात् ॥१०
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy