SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ भ्यायः ] व्यवहाराध्याः अस्वामिविक्रयप्रकरणवर्णनम् । १२८७ पालदोषविनाशे च पाले दण्डों विधीयते । ., अर्द्ध त्रयोदशपणः स्वामिनो द्रव्यमेव ॥१६८ प्राम्येच्छया गोप्रचारो भूमिराजवशेन वा। द्विजस्तृणैधपुष्पाणि सर्वतः स्ववदाहरेत् ॥१६६ धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शते कपंटस्य स्यानगरस्य चतुः शतम् ॥१७० इति स्वामिपालविवादप्रकरणवर्णनम् । .. ......... अथास्वामिविक्रयप्रकरणवर्णनम् । स्वं लभेतान्यविक्रीतं ऋतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥१७१ नष्टापहृतमासाद्य हरिं प्राहयेन्नरम्। . देशकालातिपचौ च गृहीत्वा स्वयमर्पयेत् ॥१५२ विक्रतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माघस्तस्य विक्रयी ॥१५३ आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। पञ्चबन्धो दमस्तत्र राझो तेनाविभाविते ॥१७४ हृतं प्रणष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनिवेथ नृपे दण्ड्यः स तु षण्णवति पणाम् ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy