________________
भ्यायः ] व्यवहाराध्याः अस्वामिविक्रयप्रकरणवर्णनम् । १२८७
पालदोषविनाशे च पाले दण्डों विधीयते । ., अर्द्ध त्रयोदशपणः स्वामिनो द्रव्यमेव ॥१६८
प्राम्येच्छया गोप्रचारो भूमिराजवशेन वा। द्विजस्तृणैधपुष्पाणि सर्वतः स्ववदाहरेत् ॥१६६ धनुः शतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शते कपंटस्य स्यानगरस्य चतुः शतम् ॥१७०
इति स्वामिपालविवादप्रकरणवर्णनम् ।
..
.........
अथास्वामिविक्रयप्रकरणवर्णनम् । स्वं लभेतान्यविक्रीतं ऋतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥१७१ नष्टापहृतमासाद्य हरिं प्राहयेन्नरम्। . देशकालातिपचौ च गृहीत्वा स्वयमर्पयेत् ॥१५२ विक्रतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माघस्तस्य विक्रयी ॥१५३ आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। पञ्चबन्धो दमस्तत्र राझो तेनाविभाविते ॥१७४ हृतं प्रणष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनिवेथ नृपे दण्ड्यः स तु षण्णवति पणाम् ॥१४