________________
ऽध्यायः] आचाराध्यायःश्राद्धप्रकरणवर्णनम्। १२५५
अयाचिता हृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्डपतितेभ्य स्तथा द्विषः ।।२१५ देवातिथ्यर्चनकृते गुरुभृत्यादिवृत्तये । सर्वतः प्रतिगृह्णीयादात्मवृत्तार्थमेव च ।।२१६
अथ श्राद्धप्रकरणम् । अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसम्पत्तिर्विषुवत् सूर्यसंक्रमः॥२१७ व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः॥२१८ अग्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा। वेदार्थविज्ज्येष्ठसामा त्रिमधु त्रिसुपर्णकः ॥२१६ ऋत्विक स्वस्त्रीयजामातृयाज्यश्वशुरमातुलाः । तृणाचिकेत दौहित्र शिष्यसम्बन्धिबान्धवाः ॥२२० कर्मनिष्ठा स्तपोनिष्ठाः पञ्चाग्निब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदः ॥२२१ रोगी हीनातिरिक्ताङ्गः काणः पौनर्भव स्तथा । अवकीणि कुण्डगोलौ कुनखी श्यावदन्तकः ।।२२२ भृतकाध्यापकः (क्रूरः) क्लीवः कन्यादृष्यभिशस्तकः । मित्रध्रुक पिशुनः सोमविक्रयी च विनिन्दकः ।।२२२ मातापित गुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः।।२२४ निमन्त्रयीत पूर्वेधुर्ब्राह्मणानात्मवान् शुचिः । सैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥२२५