________________
ऽध्यायः] आचाराध्यायःद्रव्यशुद्धिप्रकरणवर्णनम्। १२५३
रश्मिरमी रजच्छाया गौरश्वो वसुधानिलः । विश्रुषोमक्षिका स्पर्श वत्सः प्रस्रवणे शुचिः॥१६३ अजावं मुखतो मेध्यं न गौन नरजामलाः । पन्थानश्च विशुद्ध्यन्ति सोमसूर्यांशुमारुतैः॥१६४ मुखजा विग्रुषोमेध्यास्तथाचमनविन्दवः। श्मश्रु चास्यगतं दन्तसक्तं मुक्ता ततः शुचिः ॥१६५ स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्योपसर्पणे। आचान्तः पुनराचामेद्वासोविपरिधाय च ॥१६६ रथ्याकईमतोयानि स्पृष्टान्यन्त्यश्ववायसैः। रण्याकमा मारतेनेव शुष्यन्ति पक्वेष्टकचितानि च ॥१६७
___ अथ दानप्रकरणवर्णनम् । तपरवत्वाऽसृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये । तृप्तवयं पितृदेवानां धर्मसंरक्षणाय च ॥१६८ सर्वस्य प्रभवो विप्राः श्रुताध्ययनशालिनः। तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥१६५ न विधया केवलया तपसा वाऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥२०० गोभूतिलहिरण्यादि पात्रे दातव्यमञ्चितम् । नापात्रे विदुपा किञ्चिदात्मनः श्रेय इच्छता ॥२०१ विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृह्णन् प्रदातारमधोनयत्यात्मानमेव च ॥२०२ दातव्यं प्रत्यहं पात्रे निमित्तेपु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतञ्च शक्तितः॥२०३