________________
१२५२ . याज्ञवल्क्यस्मृतिः। प्रथमो
अथ द्रव्यशुद्धिप्रकरणवर्णनम् । .. सौवर्णराजताञ्जानामूलपात्रमहाश्मनाम् । शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥१८२ . पात्राणाश्चमसानाञ्च वारिणा शुद्धिरिष्यते। चरुसुस्वसस्नेहपात्राण्युष्णेन वारिणा ॥१८३ फ्यशूजिनधान्यानां मुखलोदूखलानसाम् । प्रोक्षणं संहतानाञ्च बहूनां चैव वाससाम् ॥१८४ तक्षणं दारुशृङ्गास्थ्ना गोवालैः फलसम्भुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥१८५ सोरुक गोमूत्रैः शुद्धत्याविककौशिकम् । सश्रीफलैरंशुपट्टे सारिष्णैः कुतपन्तथा ॥१८६ सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखस्तथा ॥१८७ भूशुद्धिर्मार्जनाहाहात् कालाद् गोक्रमणात्तथा। सेकादुल्लेखनाल्लेपारगृहं मार्जनलेपनात् ॥१८८ गोधातेऽने तथा कीटमक्षिकाकेशदूषिते। सलिलं भस्म मृद्वारि प्रक्षेप्तव्यं विशुद्धये ॥१८६ त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलौहानां शुद्धिः प्लावो द्रवस्य च ॥१६० अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धापकर्षणात् । वाक्शस्तमम्युनिर्णिक्तमज्ञातञ्च सदा शुचि ॥१६१ शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥१६२