________________
अध्याय
[ ७८ ]
प्रधानविषय
पृष्ठाङ्क
और विशेष प्रकार से कीर्तन, रथयात्रा का वर्णन
आया है (१०६-३२६ ) ।
८ विष्णुपूजा विधिवर्णनम् -
१२०१
विष्णु की पूजा की विधि वेद के मन्त्रों से बताई गई है (१-६० ) । सवृत्वधिकार भाण्डादीनाम् संशुद्धिवर्णनम् - १२०६ सभावदूष्यादि द्रव्यभाण्डादीनाम् संशुद्धिवर्णनम् १२११ अभक्ष्य भोक्तादीनां संसर्ग निषेघवर्णनम् - १२१३ स वैष्णवलक्षण नवविधेज्यामिघान वर्णनम् - १२१५ स्त्रीधर्माभिमान वर्णनम् — १२१७
स चक्रादि धारण पुण्ड्र क्रियाभिधान वर्णनम् १२२१ वैष्णव दीक्षा विधिवर्णनम् —
१२२३
वैष्णवधर्म निरूपणम्
१२२५
वैष्णव प्रशंसा वर्णनम् -
१२२७
स श्राद्ध कथनपर्वक विष्णोस्थानप्राप्ति वर्णनम् १२२६