SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] सश्राद्धकथन पूर्वकविष्णोः स्थानप्राप्तिवर्णनम् । १२३१ तुलसीं वा पितणाञ्च दत्त्वा श्राद्धायुतं लभेत् । सर्व यज्ञमयं विष्णुं मत्वा देवं जनार्दनम् । : आमन्त्र्य वेगवान् विप्रान् कुर्याच्छ्राद्धमतन्द्रितः ॥ ३२४ प्रत्यब्दं पार्वणश्राद्धं कुर्यात्पित्रो तेहनि । अन्यथा वैष्णवो याति ब्रह्महत्यां न संशयः ॥ ३२५ अमायां कृष्णपक्षे च पिये वाऽभ्युदये तथा । कुर्यात् श्राद्ध विधानेन विष्णोराज्ञा मनुस्मरन् ॥३२६ न कुर्यात् यो विधानेन पितृयज्ञं नराधमः ॥ ३२७ आज्ञातिक्रमणाद्विष्णोः पतत्येव न संशयः । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नः प्रियतमैहरेः || ३२८ अन्वितान् ब्राह्मणानेव पूजयेत्सर्वकर्मसु । अश्रद्धिनोऽययज्ञस्य कर्मत्यागिन एव च ॥ ३२६ वेदस्याप्यनधीतस्य संसर्ग दूरतस्त्यजेत् । पित्रोः श्राद्ध प्रकुर्वीत नैकादश्यां द्विजोत्तमः ॥ ३३० द्वादश्यान्तत्प्रकुर्वीत नोपवास दिने कचित् । विष्णोर्जन्म दिने वाऽपि गुरुणाश्च मृतेऽहनि ||३३१ वैष्णवेष्ट प्रकुर्वीत वेदिकं वैष्णवोत्तमः । अगम्यागमनं हिंसा मभक्ष्याणाञ्च भक्षणम् ॥३३२ असत्य कथनं स्तेयं मनसाऽपि विवर्जयेत् । तप्तचत्राङ्कनं विष्णोरेकादश्यामुपोषणम् ||३३३ धृतोध्वं पुण्ड्रदेहत्वं तन्मंत्राणां परिग्रहः । नित्यमामलकस्रानं देवतान्तरवर्जनम् । ध्यानं मन्त्रं जपो होमस्तुलस्याः पूजनं हरेः ॥ ३३४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy